SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ 645555 बेहि प्रभो! तस्मि-त्रुपसर्ग उपस्थिते ॥ आराधका भविष्यामो, वयं यद्वा विराधकाः ॥ १६॥ खामी माह त्वां विनाऽन्ये, सर्वेप्याराधका इति ॥ स्कन्दकस्तन्निशम्येति, व्यमृशशमुत्सुकः ॥ १७ ॥ आराधका इयन्तः स्यु-विहारे यत्र साधवः ॥ नूनं स शुभ एवेति, विचिन्त्य स्कन्दकोऽचलत् ॥ १८॥ क्रमाद्गत्वा कुम्भकार-कृते स सपरिच्छदः ॥ उद्याने समवासार्षी-तमश्रौषीच पालकः ॥ १९॥ ततः प्राग्वैरशुद्धयर्थ-मुद्याने तत्र पालकः ॥ प्रच्छन्नं गोपयामास, विविधायुधधोरणीम् ॥२०॥ इति दण्डकिराशे चा-ऽपडक्षीणमुवाच सः॥ जितः परीषहैरत्र, स्कन्दकोऽस्ति समागतः ॥ २१॥ अयं स्वयं महावीर्य-चण्डदोर्दण्डविक्रमैः॥ साधुवेषधरैयुक्तो, भटानां पञ्चभिः शतैः I॥ २२॥ उद्याने गोपितैः शस्त्र-प्रकरैरतिदारुणैः॥ त्वां वन्दितुं गतं हत्वा, राज्यमेतद्भहीष्यति ! ॥२३॥ [ युग्मम् ] प्रत्ययश्चेन्न ते स्वामि-नस्मिन्मद्वचने भवेत् ॥ तदा तद्वोपितास्त्राणि, गत्वोद्यानं विलोकय ! ॥ २४ ॥ एवं व्युदाहितस्तेन, तदुद्यानं गतो नृपः ॥ स्थानेषु पालकोक्तेषु, नानास्त्राणि निरक्षत !॥ २५॥ दृष्ट्वा तानि नृपः क्रुद्धो, मुनीन्सर्वानबन्धयत् ॥ अकार्य विद्यते किञ्चि-त्राविमृश्य विधायिनाम् ॥ २६ ॥ पापस्य पालकस्यैव, तान्निबद्ध्यार्पयन्नृपः ॥ यत्तुभ्यं रोचते तत्त्व- मेषां कुर्या इति ब्रुवन् ! ॥ २७ ॥ मूषकानिव मार्जार-स्तान् प्राप्य मुदि-| तोऽथ सः ॥ संयतान् संयतान्मय-पीडायत्रान्तिकेऽनयत् ॥ २८ ॥ इति प्रोचे च रे! यूय-मिष्टं स्मरत दैवतम् ॥ ४ इदानीं पीडयिष्यामि, यत्रेणानेन वोऽखिलान् ॥ २९ ॥ ततस्ते साधवो धीरा, ज्ञातोपस्थितमृत्यवः॥ जीविताशा
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy