________________
उत्तराध्ययनस्कन्द इव, स्कन्दकोऽभूत्सुतस्तयोः ॥ पुरन्दरसुतादेश्या, पुरन्दरयशाः सुता ॥२॥ तदा दण्डकि भूपोऽभू-त्कुम्भ-द्वितीयमध्य
कारकृते पुरे ॥ पुरोहितस्तु तस्याऽऽसी-दभव्यः पालकाभिधः ! ॥ ३॥ तेन दण्डकिसंज्ञेन, भूभृता भूरिभूतिना ॥ यनम् (२) ॥ ५९॥
पुरन्दरयशाः कन्या, पितृभ्यां पर्यणायि सा॥४॥ अन्यदा सुव्रतखामी, भव्याम्भोजनभोध्वगः ॥ श्रावस्त्यां समवासार्षी-त्सुरासुरनमस्कृतः॥५॥ धन्यंमन्यः स्कन्दकोऽगा तं नन्तुं परमेश्वरम् ॥ श्रुत्वा तद्देशनां श्राद्ध-धर्मञ्च प्रत्यपद्यत ॥ ६॥ पुरोधाः पालकः सोऽथ, कुम्भकारकृतात्पुरात् ॥ केनचिद्राजकार्येण, श्रावस्त्यामन्यदाऽऽययौ ॥७॥ स च भूपसभामध्ये, कुर्वन्निग्रन्थगर्हणाम् ॥ द्रुतं निरुत्तरीचके, स्कन्दकेन महाधिया ॥८॥ पापः प्राप ततो द्वेषं,
पालकः स्कन्दकोपरि ॥ अपकर्तुम्पुनःकिञ्चि-त्तस्य न प्राभवत्तदा ॥९॥ कृतप्रस्तुतकृत्योऽथ, पालकः खास्पदं । |ययौ ॥ जगाम न तु तच्चित्ता-त्कोपः स्कन्दकगोचरः ॥१०॥ अथ श्रीसुव्रतस्वामि-पादान्ते दान्तमानसः ॥ प्रात्रा-12
जीत्स्कन्दकः साकं, मानां पञ्चभिः शतैः ॥ ११॥ क्रमाद्बहुश्रुते जाते, स्कन्दके सुव्रतप्रभुः॥ तस्मै शिष्यतया तानि, पञ्च साधुशतान्यदात् ॥ १२॥ अन्येधुः सुव्रताहन्तं, स्कन्दकः पृष्टवानिति ॥ ब्रजाम्यहं खसुर्देश-मादेशः स्थाद्यदि प्रभोः॥ १३॥ जगी जगत्प्रभुस्तत्रो-त्पत्स्यते मारणान्तिकः ॥ सर्वेषामुपसर्गो व-स्तच्छ्रुत्वा स्कन्दकोऽवदत् ॥ १४ ॥ आराधनासाधको हि, नोपसर्गस्तपखिनाम्॥ दुःखायते महानन्द-महानन्दाभिलाषिणाम् !॥ १५॥ ततो
१ मुनिपञ्चशतान्यदात् । इति 'ग' संज्ञकपुस्तके ।
१९॥
ROGRA