SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन उत्तराध्ययन ॥ " दात्मशुद्धिं चिकापात द्वितीयमध्ययनम् (२) ॥५८॥ कर्ममलं तपः॥ याम्बुदा विलीयन्तेल वर्णगतं वहि- जाती खामि-समीपे व्रतमा निष्क 540CCCAUSEOCOMSO-GORS ॥४२॥ देशनान्ते च सर्वज्ञ, प्रणम्यापृच्छदर्जुनः ॥ खामिन् ! कथं विशुद्धिर्म, भवेद्बहुलपाप्मनः ॥४३॥ अथोचे भगवांस्त्वं चे-दात्मशुद्धिं चिकीर्षसि ॥ तर्हि संयममादाय, तपस्तप्यख दुस्तपम् ॥ ४४ ॥ मलं वर्णगतं वह्नि-हंसः क्षीरगतं जलम् ॥ यथा पृथक्करोत्येवं, जन्तोः कर्ममलं तपः॥४५॥ यथाम्बुदा विलीयन्ते, प्रचण्डपवनाहताः॥ तथा तीव्रतपोऽपास्ताः, पाप्मानः प्रबला अपि ॥ ४६॥ तनिशम्यार्जुनः खामि-समीपे व्रतमाददे ॥ निर्जरार्थ व्यहार्षीच, पुरे राजगृहे सदा ॥४७॥ निरन्तरं पष्ठतपः, कुर्वन् साम्यसुधाम्बुधिः ॥ साध्वाचारं च सकलं, निष्कलंकमपालयत् ॥४८॥ अस्मत्खजनहन्ताऽसौ, दुष्टो दुष्कर्मदूषितः॥ धूर्तो धत्तेऽधुना साधु-वेषं वेषविडम्बकः ! ॥४९॥ इत्याद्यैर्बहुलोकोक्तै-राक्रोशैस्ताडनैस्तथा ॥ स महात्मा न चुक्षोभ, प्रत्युतैवमचिन्तयत् ॥ ५० ॥ [युग्मम्]| “मनिंदया यदि जनः परितोषमेति, नन्वप्रयासजनितोऽयमनुग्रहो मे ॥ श्रेयोऽर्थिनो हि मनुजाः परतुष्टिहेतोदुःखार्जितान्यपि धनानि परित्यजन्ति ॥५१॥" किञ्च "अकोसहणणमारण-धम्मभंसाण बालसुलहाणं ॥ लाभ मण्णइ धीरो, जहुत्तराणं अलाभंमि ॥५२॥” इति ध्यायन् स षण्मासी, सोढाक्रोशपरीषहः ॥ कृतकर्मक्षयः प्राप, केवलज्ञानमुज्ज्वलम् ॥ ५३॥ ततश्चिरं स प्रतिबोध्य भव्यान, मुक्तिं ययावर्जुनमालिसाधुः ॥ एतद्वदाक्रोशपरीपहोन्यै-रपि क्षमाढ्यैः श्रमणैर्विषह्यः ॥५४॥ इत्याक्रोशपरीपहेऽर्जुनमालिकर्षिकथा ॥ १२॥ १ मुक्तिं ययावर्जुनमालिकर्षिः । इति 'ग' संज्ञकपुस्तके ॥ ॥५८॥
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy