________________
पभाषी । उपेक्षेतावधीरयेत् , प्रक्रमात्परुपभाषा एव, कथमित्याह-न ता मनसि कुर्यात्तद्भापिणि द्वेषाकरणेनेति भाव ।
इति सूत्रार्थः ॥ २५ ॥ दृष्टान्तश्चात्र, तथाहि181 अभूत्पुरे राजगृहे, गृहे निःशेषसम्पदाम् ॥मालाकारोऽर्जुनाह्वानः, स्कन्दश्रीस्तस्य च प्रिया ॥ १॥ यक्षो मुद्गरपा
ण्याह्वः पुराद्राजगृहाद्वहिः ॥ अर्जुनस्याराममार्गे–ऽभवत्तद्गोत्रदेवता ॥२॥ कुसुमैर्मेदुरामोद-प्रमोदितजगजनैः ॥ तं| Pयक्षमर्जुनो भूरि-भक्त्याऽपूजयदन्वहम् ॥ ३ ॥ स्कन्दश्रीरन्यदा भर्तु-भक्तं दत्वा गृहं प्रति ॥ पुष्पाण्यादाय वलिता,
यक्षचैत्यान्तिकं ययौ ॥४॥ तदा च तां दुर्ललित-गोष्ठीसत्का मदोत्कटाः ॥ यक्षवेश्मस्थिताः प्रेक्षा-मासुः पद | कामिनो नराः॥५॥ असौ सौन्दर्यवसति-र्वनिताऽर्जुनमालिनः ॥ गृह्यतामिति जल्पन्तो, द्रुतं ते जगृहुश्च ताम् ॥६॥ यक्षायतनमध्ये च, तां समानीय कामिनीम् ॥ यक्षस्याने बुभुजिरे, ते सर्वेऽपि पुनः पुनः ॥ ७ ॥ तदा च यक्षपू-11 जार्थ, तत्रागादर्जुनोऽपि हि ॥ तञ्चायान्तं विलोक्यैवं, स्कन्दश्रीस्तानभाषत ॥८॥ आगच्छत्यर्जुनोऽसौ त-किं |मां यूयं विमोक्ष्यथ ? ॥ ततस्तेऽचिन्तयन्नून-मेतस्याः प्रियमस्त्यदः ॥९॥ वराकान्मालिकादस्मा-नास्माकं भीरु !! भीरिति ॥ ब्रुवन्तस्ते बबन्धुश्च, द्रुतमर्जुनमालिनम् ॥ १० ॥ तं यक्षस्य पुरो न्यस्य, तस्य पश्यत एव हि ॥ सिषेविरे ते | तत्कान्ता-महम्पूर्विकया मुहुः ॥११॥ खमायाँ भुज्यमानां तै-वीक्ष्याऽचिन्तयदर्जुनः ॥ एनं यक्ष पुष्पपुजः, पूजयाम्यहमन्वहम् ॥ १२ ॥ अद्य त्वस्यैव पुरतः, प्राप्नोम्येतां विडम्बनाम् ॥ तनिश्चितमिदं नैव, यक्षः कोप्यत्र विद्यते !