________________
उत्तराध्ययन
॥ ५५ ॥
पिबन्ति तत्र देशे च मद्यं केचिद्विजा अपि ॥ ४ ॥ तत्र ब्राह्मणगेहेषु, भिक्षार्थं गतयोस्तयोः ॥ द्रव्येणान्येन संयोज्य, मद्यं विप्रस्त्रियो ददुः ॥ ५ ॥ अन्ये त्वाहुर्ददे ताभिर्मद्यमेव यथास्थितम् ॥ तद्विशेषमजानन्ता - वपातां तच्च तावपि ॥ ६ ॥ वपुर्भ्रमादिना सीधु, पीतं ज्ञात्वाथ तौ मुनी ॥ जातानुतापौ निष्पापौ, मिथो व्यमृशतामिति ॥ ७ ॥ अयुक्तमेतदावाभ्यामजानद्भयां महत्कृतम् ॥ सुरामप्यऽपिवम्याऽऽवां, प्रमादादसमीक्ष्य यत् ॥ ८ ॥ सेवेताकल्प्य| मप्येव - माहारार्थी कदाचन ! ॥ तदाहारपरीहार - मेवाऽऽवां कुर्वहेऽधुना ! ॥ ९ ॥ इत्यालोच्यापगातीर - गतकाष्ठो|परि स्थितौ ॥ तावका पादपोप- गमनं मुनिसत्तमौ ॥ १० ॥ अकालेऽपि तदा मेघ - वृष्टिर्जज्ञेऽतिभूयसी ॥ पूरयन्ती पयः पूरै - नदीं प्लावित सैकतैः ॥११॥ आरूढश्रमणं दारु, ततारोडुपवत्ततः ॥ उत्तेरतुस्ततो नैव, तदापि प्रतिनौ तु तौ ॥ १२ ॥ सोऽथ सिन्धुरयः कूल - तरून्मूलनतत्परः ॥ काष्ठारूढौ यती सद्य - स्तौ निनाय पयोनिधौ ॥ १३ ॥ | उच्छललोलकल्लोल-लोलनान्दोलनव्यथाम् ॥ उल्लोलोत्क्षिप्तकाष्ठौघा - भिघातञ्चातिदारुणम् ॥ १४ ॥ जलजन्तुकृतां ग्रास - विवाधाञ्चातिदुःसहाम् ॥ तत्र धीरमनस्कौ ता - वक्षमेतां क्षमानिधी ॥ १५ ॥ [ युग्मम् ] यावज्जीवं विषह्येति, तीव्रं शय्यापरीषहम् ॥ देवभूयं सोमदत्त - सोमदेवावविन्दताम् ॥ १६ ॥ तौ साधुसिंहौ सहतः स्म शय्या - परीपहं यद्वदहार्यधैयौं ॥ तथा विषयो मुनिभिः स सर्वैः, शमामृतक्षीरपयोधिकल्पैः ॥ १७ ॥ इति शय्यापरीषहे सोमदत्तसोमदेवर्षिकथा ॥ ११ ॥
द्वितीयमध्ययनम् (२)
।। ५५ ।।