________________
है कुतश्चैवमुपदिश्यत इत्याह- पापदृष्टिः पापबुद्धिः 'विहण्णइ' इति-प्राकृतत्वाद्विहन्ति उल्लङ्घते मर्यादामिति शेष इति ।
सूत्रार्थः ॥ २२ ॥ किम्पुनः कुर्यादित्याहमूलम्-पइरिकं उवस्सयं लड़े, कल्लाणं अदुव पावगं । किमेगराइं करिस्सइ, एवंतत्थ हिआसए ॥२३॥ | व्याख्या-प्रतिरिक्तं ख्यादिविरहितमुपाश्रयं वसतिं लब्ध्वा प्राप्य, कल्याणं शोभनं 'अदुवत्ति' अथवा पापकमशोभनं, कि 'न किञ्चित्सुखं दुःखं चेति गम्यते,' एकरात्रं एकां रात्रि करिष्यति विधास्यति ? कल्याणः पापको वा उपाश्रय इति प्रक्रमः । अयं भावः-केचित्सुकृतिनो मणिसुवर्णमयेषु विचित्रचित्रशालेषु सौन्दर्येन्दिराधरीकृतमन्दरषु सप्तभौमादिमन्दिरेषु यावज्जीवं वसन्ति, तदन्ये तु जीर्णपर्णतृणादिमयेषु कोलोन्दरादिविलिखितभूतलेषु कुटीरकेषु, 5 मम त्वद्यैवेयमेवंविधा वसतिः ! कल्ये त्वन्या भविष्यति ! तत्किमत्र हर्षेण विषादेन वा । मया हि समभावार्थमेव व्रतमाहतमेवमनेन प्रकारेण तत्र कल्याणे पापके वोपाश्रयेऽध्यासीत, सुखं दुःखं वा । जिनकल्पिकापेक्षञ्चैकरात्रमिति, इतरापेक्षया तु कतिपयरात्रीरिति सूत्रार्थः ॥ २३ ॥ उदाहरणश्चात्र तथाहि
बभूव पूर्या कौशाम्ब्यां, यज्ञदत्ताभिधो द्विजः ॥ तस्याभूतां सोमदत्त-सोमदेवाभिधौ सुतौ ॥ १॥ सोमभूतिमुनेः || पार्थे, तौ द्वावपि महाशयौ ॥ प्रात्राजिष्टां भवोद्विग्ना-वभूतां च बहुश्रुतौ ॥२॥ अन्यदा खजनान् द्रष्टुं, तो कौशा-पता म्बीमुपेयतुः ॥ खजनास्तु तदाऽवन्त्यां, गत्वाऽभूवन स्थितास्तयोः॥३॥ ततस्तावप्य चलता-मभिमालवकं मुनी ॥
१०