SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ ॥५४॥ 8 ततस्ते कुपिता वारि-क्लिन्नामादाय मृत्तिकाम् ॥ मौलौ तस्य मुनेः पाली, बवन्धुर्दुष्टचेतसः ॥ ७ ॥ तत्र क्षिप्त्वा द्वितीयमध्य चिताङ्गारान् , ययुस्ते क्रोधविह्वलाः॥ मुनिस्तु तैज्वलन्मौलि-रप्येवं हृद्यचिन्तयत् ॥ ८॥ “सह कलेवर ! खेदमचि- दायनम् (२) न्तयन् , खवशता हि पुनस्तव दुर्लभा! ॥ बहुतरं च सहिष्यसि जीव हे !, परवशो न च तत्र गुणोऽस्ति ते ॥९॥" ध्यायन्निति यतिमौलिं, मनश्चाकम्पयन्नहि ॥ सहित्वा चोपसर्ग:ते, परलोकमसाधयत् ॥ १०॥ नैषेधिक्याः परीषहः, श्रीमुनिराजेन यथाऽमुनाऽधिसेहे ॥ सकलैरपि साधुभिस्तथासौ, सहनीयो महनीयपादपद्मः ॥ ११॥ इति नैपेधिकी परीषहे कुरुदत्तसुतर्षिकथा ॥१०॥ IPI नैपेधिकीतश्च खाध्यायादि कृत्वा शय्यामागच्छेदिति शय्यापरीषहमाह मूलम्-उच्चावयाहिं सिजाहिं, तवस्सी भिक्खु थामवं। नाइवेलं णिहण्णेजा,पावदिट्ठी विहण्णइ ॥२२॥ KI ब्याख्या-उच्चाः शीतातपनिवारकत्वादिभिर्गुणैरुत्कृष्टाः, तद्विपरीतास्त्ववचाः, उचाश्चावचाश्च, उच्चावचास्ताभिः शय्याभिर्वसतिभिस्तपखी तपःकर्ता, भक्षर्मुनिः, स्थामवान् शीतातपादि सहनं प्रति सामर्थ्यवान् , न नैव अतिवेलं खाध्यायादि वेलातिक्रमण विहन्यात् , हंतेर्गतावपि प्रवृत्तरत्राहं शीतादिभिरभिभूत इति स्थानान्तरं गच्छेत् । यद्वा अतिवेलं अन्यसमयातिशायिनी मर्यादां समतारूपां उच्चशय्यावाप्तौ अहो! सभाग्योहं ! यस्येशी सर्वर्तुसुर शय्येति हर्षेण, अवचावाप्तौ च अहो! मन्दभाग्योहं ! शय्यामपि सुन्दरां न लेभे इति विषादेन, न विहन्यान्न लङ्घयेत्। CAMERASACRED STRASIES SACROSAS ॥५४॥
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy