________________
व्याख्या-श्मशाने प्रतीते, शून्यागारे वा शून्यगृहे, वृक्षमूले वा वृक्षाधोभूभागे, एकक उक्तरूपः, अकुत्कुचो दुष्टचेष्टारहितो निषीदेत् उपविशेत् । न च नैव वित्रासयेत् , परमन्यं मनुष्यादिकं, अयं भावः-३मशानादौ एककोऽपि & भूरिभैरवोपसर्गाद्युपलम्भेऽपि न खयं विभीयात् , न च विकृतखरशरीरविकारादिभिरन्येषां भयमुत्पादयेदिति सूत्रार्थः
॥ २०॥ तत्र तिष्ठतः कदाचिदुपसर्गोत्पत्तौ किं कृत्यमित्याहमूलम्-तत्थ सेचिट्ठमाणस्स, उवसग्गाभिधारए।संकाभिओन गच्छिज्जा, उहित्ता अण्णमासणं ॥२१॥ | व्याख्या-तत्र श्मशानादौ ‘से' तस्य तिष्ठत उपसर्गा दिव्याद्याः सम्भवेयुरिति शेषः । तानुपसर्गानभिधारयेत् , किं नामैते दृढमनसो मे करिष्यन्तीति चिन्तयन् सहेत, शङ्काभीरुस्तत्कृतापकारशङ्कातस्त्रस्तो न गच्छेन्न यायात् उत्थाय तत्स्थानमपहाय अन्यदपरमासनं स्थानमिति सूत्रार्थः ॥ २१॥ दृष्टान्तश्चात्र, तथाहि| अभूत्पुरे गजपुरे, कुरुदत्तसुताभिधः ॥ महेभ्यपुत्रो महतां, गुणानामेकमास्पदम् ॥१॥स संविनो गुरूपान्ते, प्रत्रज्याधीत्य च श्रुतम् ॥ प्रतिपेदेऽन्यदैकाकि-विहारप्रतिमा सुधीः ॥ २॥ विहरन्नेकदा सोऽथ, साकेतनगरान्तिके ॥ तस्थौ प्रतिमया तुर्य-पौरुष्यां धैर्यमन्दरः॥३॥ ततश्च गोधनं हृत्वा, चौरा ग्रामात्कुतश्चन ॥ कुरुदत्तसुतस्यः, पार्थस्थेनाध्वना ययुः॥४॥ साधुपार्थमथाभ्येयु- गोधनान्वेषका अपि ॥ द्वौ मागौं तत्र दृष्ट्वा ते, पप्रच्छुश्चेति तं मुनिम् ॥५॥ ब्रूहि साधो ! पथा केन, जग्मुश्चौराः सगोधनाः!॥ तच्छृत्वापि मुनिस्तेषां, न ददौ किञ्चिदुत्तरम् ॥६॥
WERESERECESS