SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययनसूत्रम् ॥८६॥ अध्य०१८ l ॥८६॥ VEGEVEEVEEVEEVESEVE TE VERVEI दासी देवदत्ताहां, हत्वा स स्वपुरीमगात् ।। ३।। तद्गन्धेभः सविण्मत्रं, तदा वीतभयेऽमुचत् ।। तद्न्धेन च तत्रत्या, गजाः सर्वे मदं जहुः | ॥१३३।। गन्धः स च यतोऽभ्यागा-तां दिशं ते मुहुमुहुः।। उत्तब्धशुण्डा व्यातास्याः, स्तब्धकर्णाव्यलोकयन् ।।१३४॥ अजानिव गजांस्तांश्च, वीक्ष्य वीतमदान्प्रगे। अतिमात्र महामात्राः, सम्भ्रान्तस्वान्ततां दधुः।।१३।। विमदास्ते द्विपाः सर्वे ऽवन्तिमार्गदिशं विभो ! । मुहर्विलोकयन्तीति, तेऽथ राज्ञे व्यजिज्ञपन् ॥१३६॥ भूसुत्रामा ततस्तत्र, न्ययुक्तायुक्तपुरुषान् ।। तेऽपि गत्वेभपादादि, वीक्ष्यागत्यैवमूचिरे॥१३७।। इहाऽऽरूढोऽनलगिरि, प्रद्योतो नूनमा-ययौ ॥ श्रयते न हि गन्धेम-स्तं विनाऽन्यस्य कस्यचित् ॥१३८जाङ्ग लीश्रवणान्नागा, इव नागा समेऽप्यमी। तद्गन्धान्मदमत्याक्षु-मक्षु क्षोणीदिवस्पते । ॥ १३६ ।। " ततश्च"-स राजाऽऽगात्कुतोऽत्रेति ?, ध्यायिनं तायिनं भुवः ॥ सुवर्णगुलिका नास्ती-त्यूचिवान्कोऽपि कञ्चुकी॥१४०॥भूपस्ततोऽवदन्नून-मुपेत्य स नृपः स्वयम् ॥ तां चेटीमहरत्तर्हि, किं तया गतयाऽपि मे ! ॥ १४१॥ किन्तु पश्यत सा सार्व-प्रतिमा विद्यते न वा ? |सा हि मोहाहिदष्टस्य, जीवातुर्मम वर्तते ! ॥१४२॥ गत्वाऽऽगतस्ततः कोऽपि, साऽर्चाऽस्तीति नृपं जगौ॥ पश्यन्ति स्थूलमतयः, स्थानाशून्यत्वमेव हि !॥१४३।। पूजाकालेऽथ भूपालः, स्वयं चैत्यालयं गतः। वीक्ष्यार्चा म्लानपुष्पां तां, विषण्णो ध्यातवानिति ! ॥१४४॥ हृता मे प्रतिमा तस्याः, प्रतिरूपमिदं खलु । म्लानत्वं लेभिरे तस्यां, पुष्पाणि न हि कर्हिचित् ! ॥१४५ ॥ प्रद्योताय ततो दृतं, प्रजिधाय स भृधवः ।। सोऽपि क्रमागतोऽवन्ती-मवन्तीपतिमित्यवक ।। १४६ ॥ स्ववीर्यवन्हिविध्वस्तवैरिवर्गणवजः ॥ श्रीउदायनभूपस्त्वां, मन्मुखेन वदत्यदः॥१४७॥ दस्युवत्प्रतिमादास्यौ, हरन् ह्रीणो न किं भवान् ? ।। यद्वा दासीरतेयुक्त-मेवादश्चेष्टितं तव ! ।। १४८॥ तत्र दास्याऽनया कार्य, कार्याकार्यविदो न मे ।। स्वमूर्तेः कुशलं कांक्ष-मूर्ति तु प्रेषये तम् All | १४६ ।। तदच्चों देहि तां नो चे-दिहाऽऽयातमवेहि तम् ॥ कल्पान्तोद्भ्रान्तपाथोधि-कल्पानल्पबलान्वितम् ॥ १५० ॥ तनिशम्यावद EEVEE VEEXEEEEEEEEEEEEEEEEVES
SR No.600344
Book TitleUttaradhyayanani Part 03 And 04
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1959
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy