SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. यनसूत्रम् ॥३०॥ अध्य०१८ ॥8 ॥ VEGEVEEVGEGEVEEVEEVERA चण्डप्रद्योतश्चण्डतां गतः ।। साधु दूत ! 'वियातोऽसि, मदग्रेऽपीत्थमात्थ यत् ! ॥१५१॥ अर्चाचेत्यौ रत्नभूते, हरतः का त्रपा मम ॥ कार्य यथा तथा रत्न-मात्मसादिति न श्रुतम् ॥१५२॥ न दास्ये प्रतिमा चेमां, न हि दातुमिहानयम् ॥ 'प्रतिमाशेषतां गन्ता, जिपक्षः प्रतिमां स तु ! ॥१५३॥ तन्माऽऽयासीद्वृथायासी', जेता मां नागतोऽपि सः॥ दन्ताबलो बलिष्ठोऽपि, नाचलं चलयत्यहो! ॥१५४॥ वाक्यं तस्येति दुतोऽपि, गत्वा राज्ञे न्यवेदयत् ॥ तन्निशम्य नृपोप्युच्चै-'र्यात्रानकमवीवदत् ॥१५५ ॥ ससैन्यैर्बद्धमुकुटै-दशभिः सह राजभिः॥ प्रत्यवन्ति प्रतस्थेऽथ, ज्येष्ठमासि स पार्थिवः ॥ १५६ ॥ सैन्यभुवं तद्धतै, रजोभिश्चः दिशोऽखिलाः ।। छादयन्मरुदेशोवीमम्बुदुःस्थां क्रमादगात् ॥१५७॥ तस्यां विना जलं तृष्णा-कुलं तस्याऽखिलं बलम् ॥आसन्नमृत्युवदभू-नष्टवाग् मीलितेक्षणम् ॥१५८॥ ततः प्रभावतीदेव-मुदायननृपोऽस्मरत् ॥ आगात्सुरोऽपि तत्कालं, कालक्षेपो न तादृशाम् ॥ १५६ ॥ पुष्कलैः पुष्करावर्तपुष्करोपमपुष्करैः ॥ पूर्णानि विदधे त्रीणि, पुष्कराणि स निर्जरः ॥१६० ॥ शीतलं सलिलं तेषु, पीत्वा स्वस्थमभूद्बलम् ॥ विनाऽन्नं जीव्यते जातु, न पुनर्जीवनं विना ॥१६१॥ सुरोऽथ भूपमापृछथ, जगाम निजधाम सः॥ क्रमादुज्जयिनीपुर्यामुदायननृपोऽप्यगात् ॥१६२॥ दृतेनाचीकथच्चैवं, कृपालुालवाधिपम् ॥ किं मारितैजनैर्जन्यं, भवत्वन्योन्यमावयोः ! ॥१६३॥ रथी सादी निषादी वा, पदातिर्वा यथा भवान् ॥ युयुत्सते तथा वक्तु, यथाऽऽगच्छाम्यहं तथा ॥१६४ ॥ रथिनोरावयोरस्तु, युद्धमित्यथ सोऽब्रवीत् ॥ तच्च दूतमुखाज्ज्ञात्वा-ऽऽरु रोहोदायनो रथम् ॥१६५॥ रथिना न मया जय्यो, राजायमिति चिन्तयन् ॥ सज्जितेनानलगिरि-द्विपेनागादवन्तिराट् ॥१६६॥ तं च | वीक्ष्य द्विपारूढ-मुदायननृपोऽब्रवीत् ॥ सन्धाभ्रष्टोऽसि रे पाप !, न हि मोक्षस्तथापि ते ! ॥ १६७ ॥ इत्युदीर्य नृपो धीमा-मण्डल्या १ निर्लज्जः। २ मरणतां गमिष्यतीत्यर्थः। ३ वृथाप्रयासी। ४ गजः । ५ यात्रापटहम् । ܢܕܦܕܦܕܦܕܦܕܟܕܟܕܟܕܣܕܩܟܕܩܙܟ
SR No.600344
Book TitleUttaradhyayanani Part 03 And 04
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1959
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy