SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य यनसूत्रम् ॥ ८७ ॥ धर्माणां फलं प्रासङ्गिकं ह्यदः ! ॥ ६८ ॥ कुब्जा दासी देवदत्ता, तां जिनाच ततोऽभजत् ॥ स्वप्नादिना नृदेवं तं देवीदेवोऽप्यबुबुधत् ॥ ६६ ॥ जहौ तापसभक्तत्वं, न तथाऽपि स पार्थिवः । दृष्टिरागो हि दुर्मोचो, नीलीराग इवाङ्गिनाम् ॥ १०० ॥ ततस्तापसरूपेणोपेत्य राज्ञे स निर्जरः । ददावन्येद्य रमृत - फलानि सफलोद्यमः ॥ १०१ ॥ सन्तीदृशानि भगवन् ! फलानि क्वेति भूपतिः १ ॥ जातानदस्तदास्वादा - तं पप्रच्छ तपोधनम् ॥ १०२ ॥ सोऽवादीन्नगरान्नाति - दूरस्थेऽस्माकमाश्रमे ।। दुर्लभानि विशां सन्ति, फलानीमानि भूविभो ! ॥ १०३ ॥ ततोऽमूनि मनोहत्या - ऽऽस्वादयामीति चिन्तयन् । विस्रब्धोऽगाद्विशामीशः, समं तेन तमाश्रमम् ।। १०४ ।। तं मायातापसास्तत्र, हन्तुमारेभिरेऽपरे || अरे ! कस्त्वमिहायासी - रित्यूचाना सुधा क्रुधा ।। १०५ ।। ततो दुष्टा अमी नार्हाः, संस्तवस्येति भावयन् ॥ निहन्तुमनुधावद्भ्य-स्तेभ्यो नश्यन् भयाकुलः ।। १०६ ।। स नृपः शरणीचक्रे, वीक्ष्य क्वापि वने सुनीन् ॥ त्रायध्वमेभ्यः पापेभ्यः पूज्या ! मामीत्युदीरयन् ।। १०७ ।। [ युग्मम् ] मा भैषीरथ भूप ! त्व-मित्यूचुर्मुनयोऽपि तम् ।। ते तापसा न्यवर्त्तन्त हीणा इव ततो द्रुतम् ॥ १०८ ॥ अथ वीतभयं वीत-भयनार्थं क्षमाधनाः । वाक्यैः 'पैजूषपीयूषै- जैनं धर्ममुपादिशन् ॥ १०६ ॥ प्रतिबुद्धस्ततो राजा, श्राद्धधर्ममुपाददे ।। प्रगेऽब्दगज्जिवन्मोघो, नोपायः खलु नाकिनाम् ! ॥ ११० ॥ प्रादुभूयाऽथ तं धर्मे, स्थिरीकृत्य स निर्जरः ॥ स्वर्ज - |गाम ततो भूमा - नाऽऽस्थानस्थं समैक्षत । १११ ।। एवं श्रावकतां प्राप्तः, स महीधवपुङ्गवः ॥ अच्चभिर्विविधाभिस्ता - मार्चामाद ॥ ११२ ॥ इतश्च व्रतमादित्सु - र्गान्धारः श्रावकः कृती ॥ अवन्दत मुदा सर्वाः, "सार्वकल्याणकावनीः ॥ ११३ ॥ वैताढ्य शाश्वती - रर्चाः, सोऽथ श्राद्धो विवन्दिषुः । श्रारराधोपवासस्थः, सम्यक्शाशनदेवताम् ॥ ११४ ॥ तुष्टा देवी ततस्तस्मै, तानि विम्बान्यदर्शयत् ॥ १ कर्णामृतैः ॥ २ जिनकल्याणक भूमिः ॥ अध्य०१८ ॥ ८७ ॥
SR No.600344
Book TitleUttaradhyayanani Part 03 And 04
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1959
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy