SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ Avec उत्तराध्ययनसूत्रम् ॥८६॥ अध्य०१८ ॥८६॥ GEVEGELEVENGECEYE प्याशु पशुना ॥ तदारु व्यकसद्भानु-भानुना नलिनं यथा ! ॥१०॥ अम्लानमाल्या सर्वाङ्ग-सुभगा सकला ततः॥ मूर्तिराविरभूद्वीर- विभोर्लक्ष्मीरिवार्णवात् ॥८१॥ तां प्रेक्ष्य वचनातीतां, मुदं प्राप्ता प्रभावती ॥ अभ्यर्च्य भक्त्या सन्तुष्टा, तुष्टाव सरसः स्तवैः ।। ८२॥ जज्ञे प्रभावना जैन-शाशनस्य ततो भृशम् ॥ आनुकूल्यं दधौ किञ्चि-नृपोऽपि जिनशासने ॥ ८३॥ अन्तरन्तःपुरं चैत्यं, विधाप्याथ धराधवः ॥ तत्र न्यवीविशत्सार्व-प्रतिमां तां महामहैः ॥८४॥ त्रिसन्ध्यं पूजयामास, विधिवत्तां प्रभावती॥ तस्यां च नृत्यं कुर्वत्यां, नृपो वीणामवादयत् ॥ ८५ ॥ नृत्यन्त्याश्च शिरस्तस्या, न ददर्श नृपोऽन्यदा ॥ ततस्तस्य विहस्तस्य, हस्ततः कम्बिकाऽपतत्॥८६॥ किं मया दुष्टु नृत्तं ? य-द्वीणावादनमत्यजः ।। सकोपमिति राज्याऽथ, पृष्टो मौनं दधौ नृपः ॥ ८७ ॥ तयाऽथ साग्रहं पृष्टः, सद्भाव भूधवोऽब्रवीत् ।। तनिशम्य महासत्त्वा, महादेवीत्युवाच सा ।। ८८॥ सेवितश्राद्धधर्माया-श्चिरं मे न हि मृत्युभीः ! ॥ तन्निमित्तादितोऽल्पायु:सूचकात्किम खिद्यसे १ ॥ ६ ॥ तयाऽथ स्नातया देहि, वासांसीत्युदिताऽन्यदा॥ आनिन्ये तानि रक्तानि, काचिच्चेटी ससम्भ्रमा ॥१०॥ जिनं पूजयितु चैत्यं, प्रविशन्त्या ममाऽधुना ॥ ददासि दासि ! वासांसि. किं रक्तानीति वादिनी ।।११।। जातकोपा ततो राज्ञी, दपणेन जघान ताम् ॥ तेन मर्मणि लग्नेन, सा भुजिष्या व्यपद्यत ॥ १२॥[युग्मम् ] सानुतापा ततो राज्ञी, दध्यौ धिक् किं कृतं मया ॥ खंडितं हि व्रतं घाता-दस्या दास्या निरागसः !॥६३ ॥ विधायानशनं तस्मादेनदेनः क्षिपाम्यहम् ।। व्रतभंगे हि जाते किं, जीवितेन विवेकिनाम् ? ॥ ६४ ॥ विमृश्येति स्वमाकूतं, राज्ञी राज्ञे व्यजिज्ञपत ॥ नृपः स्माहानुमंस्येऽहं, नेदं त्वद्वशजीवितः ।। ६५ || | देव्यूचे दुनिमित्तेन, तेनाल्पायुष्कतां मम ॥ जानासि त्वं तदपि किं, स्वामिन् ! स्वार्थ निहंसि मे ? ॥ ६ ॥ राजा जगाद देवत्वं, प्राप्ता | त्वं धर्ममाहतम् ॥ चेद्बोधयसि सम्यग्मा-मनुमन्ये तदा ह्यदः ! ॥ १७ ॥ तत्प्रतिश्रुत्य सा भक्त, प्रत्याख्याय दिवं ययौ ।। आराद्धश्राद्ध PEECHE-NEG-NEeeeeeeeeeeeeeee
SR No.600344
Book TitleUttaradhyayanani Part 03 And 04
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1959
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy