________________
उत्तराध्ययनसूत्रम् ॥८॥
MAIN
Geteeeeeeeeeeeeeeeeeeeeee
गोशीर्षचन्दनं विश्वा-नन्दनामोदमाददे ॥ ६२ ।। प्रतिरूपं प्रभोस्तत्र, यथादृष्टं विधाय सः ।। सत्काष्ठसम्पुटे हारं, समुद्गक इव न्यधात् अध्य०१८ ॥६३ ।। षण्मासी यावदुत्पाता-दधौ भ्राम्यदितस्ततः॥ सोऽथ बोहित्थमैक्षिष्ट, व्यग्रसांयात्रिकवजम् ॥ ६४ ॥ ततो हुत्वा तदुत्पातं, VI॥८॥ प्रत्यक्षीभूय स स्वयम् ॥ सांयात्रिकेभ्यो दत्वा त-दारुसम्पुटमित्यवक् ॥ ६५ ।। इह देवाधिदेवस्य, मूर्तिय॑स्तास्ति चान्दनी ॥ तदादाय तदाह्वानं, भेदनीयमिदं मुदा ॥६६।। युष्माभिरित्युदीर्यादो, देयं वीतभयप्रभोः ॥ कार्य पाएमासिकोत्पात-हत्तु : कार्यमियन्मम ॥६॥ तन्मुदा प्रतिपन्नेषु, तेषु देवस्तिरोदधे ॥ पारावारस्य' पारं च, वणिजस्तेऽपि लेभिरे ॥ ६८ ।। पुरं वीतभयं प्राप्तास्तेऽथ तत्काष्ठसम्पुठम् ॥राज्ञस्ताससभक्तस्यो-दायनस्योपनिन्यिरे ।। ६६ ।। तां च गीर्वाणवाणी ते, विज्ञा राज्ञे व्यजिज्ञपन् ।। श्रुत्वा तद्बहवो विप्र- सरजस्कादयोऽमिलन् ॥ ७० ॥ तेष्वेकेश्वादिषुर्वेद-वादी विश्वविधायकः ॥ देवाधिदेवो ब्रह्मा, तद्भेद्यमेतत्तदाया ।। ७१ ॥ इत्युक्त्वाऽऽख्याय तस्याख्या, तत्र मुक्तः शितोऽपि तैः ॥ कृतीव विस्मृते शास्त्रे, कुठारः कुण्ठतां ययौ ॥ ७२ ।। अन्ये जगुर्जगद्धत्ते, युगान्ते यो निजोदरें। | हन्ति दैत्यांश्च विवारीन्, स हि विष्णुः सुरोत्तमः ॥ ७३ ॥ इत्यादाय तदाह्वानं, परशुर्वाहितोऽपि तैः ।। जगाम मोघतामोधे, शैवलिन्या' इवाऽनलः ।। ७४ ।। प्रोचुः परे तु यस्यांशी, विधिविष्णू स एव हि ॥ वामदेवो देवदेवो, विधियोनिरयोनिजः ॥७५ ॥ अभिधामभिधायेति, तस्य तैः पशुणा हतम् ।। तन्नाभिद्यत पारीन्द्र-पुच्छेनेव गिरेस्तटम् ।।७६।। ततस्तेषु विहस्तेषु', विमृशत्सु भृशं मिथः ।। तदाकाययौ तत्र, महादेवी प्रभावती ॥ ७७ ॥ विधाय विधिवत्पूजां, तस्य काष्ठपुटस्य सा॥ उज्जगार सुधोद्गारो-पमा रम्यामिमां गिरम् ॥ ७८ ॥ गतरागद्वेषमोहः, प्रातिहायु तोऽष्टभिः ॥ देवाधिदेवः सर्वज्ञो, देयान्मे दर्शनं जिनः ।। ७६ ॥ इत्युदीर्य तया स्पृष्ट-मात्रम
१ समुद्रस्य ॥ २ योगी ॥ ३ शैवलिन्या ओघे नद्याः प्रवाहे । ४ महेशः ।। ५ व्याकुलेषु ।।
Seeeeeeeeeeee
YA AVV-VEGVA
-