________________
EHar
nupamin
मध्य०१८ ॥८ ॥
उत्तराध्य- ईतश्च पुर्यों चम्पायी, स्वर्णकारी महाधनः ॥ कुमारनन्दीमामाऽभू-जलनालोलमानसः ! ॥७॥ ददर्श कन्यकां यां यां, यत्र यनसत्रम् यत्र मनोहराम् ॥ निष्कपञ्चशती दत्त्वा, ती ती परीिणनाय सः॥८॥ इत्थं यवशतानि स्त्री-टूढोऽपि नाशपत् ॥ सीधनपुरक॥२॥का भोज्येषु, प्रायोऽतृप्ता हि जन्तवः। ॥४॥ एता मिलन्तु माऽन्येन, केनापीति विचिन्त्य तः ॥ एकस्तम्भहे न्यस्य, बुझ्ने चा
दिवानिशम् ॥ १०॥ इतश्च पञ्चशैलाख्य-द्वीपे वारिधिमध्यंगे ॥बभूव व्यन्तरी विद्यु-मालिनामा महर्दिकः ॥ ११॥ सच हासापहासाम्या, स्वदेवीभ्यां युतोऽन्यदा ॥ध्रुजन् शक्राज्ञया नन्दी-वरे प्राच्योष्ट चमनि ॥ १२॥ शतचिन्तातुरे वस्य, कान्ते ते इति दध्यतुः ॥ प्रलोभयामः स्त्रीलोलं, कश्चिद्यो नौ पतिर्भवेत् ॥ १३ ॥ इति ताभ्यां ग्रमन्तीम्या, चम्पायां स सुवर्णकृत् ॥ ददृशेऽधिगृहं ताभि-ललनाभिः समं ललन् ॥ १४ ॥ ततो योग्योऽयमस्माकं, नूनमित्यवधार्य ते ॥ सस्थादर्शयां दिव्यं, स्वरूपं विश्वकार्मणम् ।।१५।। मोहितस्सोऽथ ते देव्यौ, के युवामिति पृष्टवान् ? ॥ सबिलासं विलासिन्यौ, सतस्ते 'इत्यवोचताम् ॥ १६ ॥ आवां हासामहासाह, | 'देव्यौ विद्धि महर्द्धिके । चैत्री वाञ्छसि तत्पश्च-शैलाख्यं द्वीपमापतेः॥ १७ ॥ उक्त्वेति विद्य ल्लेखाव-दाक् तिरोहितयोस्तयोः ।। दिशं । तामेव स प्रेक्षा-मांस शून्यमनाश्विरम् ॥१८॥दथ्यौ च योषितामासां, पञ्चशत्याऽपि किं मम ॥ विश्वं शून्यमिवाभाति, शाविव बिना हि ते ! ॥ १६ ॥ तद्रूपं वीक्ष्य रत्नाभ-मासु काचमणीष्विव ॥ को नाम रमते तस्मात्तदर्थ प्रयते द्रुतम् ।। २० ॥ध्यात्वेति गत्वा भूपाल| कुले दत्वा धनं धनम् ।। डिण्डिमं वादयन्नुच्चैः, पूर्यामेवमघोषयत् ।। ॥ २१ ॥ कुमारनन्दिनं पञ्च-शैले नयति यो द्रुतम् ॥ तस्मै
नाविकवर्याय, द्रव्यकोटि ददाति सः ॥ २२ ॥ तत्प्रपद्य मुदा कोऽपि, जरी जीवितनिःस्पृहः ।। विधाप्य पोतं पाथेय-पाथोमुख्यैरपूरयत् का ॥ २३ ॥ निजानामङ्गजानां च, वित्तकोटि वितीर्य ताम् ।। कुमारनन्दिना साक मारोहबहनं स बत् ॥ २४ ॥ दिनैः कियनिस्वस्मिंश्च,