________________
अध्य०१८
उत्तराध्ययनसूत्रम् ॥ १॥
॥८१॥
VEGECEVEZEVAVAVALGTE
| मूलम्- नमी नमेहि अप्पाणं, सक्खं सक्केण चोइओ। चइऊण गेहं वइदेही, सामरणे पज्जवडिओ ॥४५॥ ___ करकंडु कलिंगेसु, पंचालेसु अ दुम्मुहो। नमिराया विदेहेसु, गंधारेसु अ नग्गई ॥४६॥
एए नरिंदवसहा, निक्खंता जिणसासणे । पुत्ते रज्जे ठवेऊणं, सामण्णे पज्जुवठिया ॥४७॥ व्याख्या-एते नरेन्द्रवृषभा 'निष्क्रान्ताः' प्रव्रजिता जिनशासने न त्वन्यत्र, निष्क्रम्य च श्रामण्ये 'पर्युपस्थिताः' प्रोद्यता अभुवनिति शेषः, एतेषां कथास्तु प्रागुक्ता इति न पुनरिहोच्यन्ते ॥४॥४६॥४७॥ मूलम्-सोवीररायवसहो, चइत्ताण मुणी चरे। उद्दायणो पव्वइओ, पत्तो गइमणुत्तरं ॥ ४८ ॥
व्याख्या-सौवीरेषु राजवृषभस्तत्कालीननृपप्रधानत्वात् सौवीरराजवृषभः, त्यक्त्वा राज्यमिति शेषः, मुनिश्चरेत् अचारीत्- मुनिचर्ययेति शेषः, 'उद्दायणोति' उदायननामा प्रव्रजितः सन् चरित्वा च प्राप्तो गतिमनुत्तराम् , तत्कथा त्वेवम्
अत्रैव भरतक्षेत्रे, सिन्धुसौवीरनीवृति ॥ सान्वर्थनामक बीत-भयाभिधमभूत्पुरम् ॥१॥ तत्रोदायननामाऽऽसी-त्सुकृतोदयकन्नृपः ॥ राजितः सहजैः शौर्य-धैर्योदार्यादिभिगुणैः ॥२॥ वीतभयादिपुराणां, त्रिषष्टयग्रं शतत्रयम् ॥ सिन्धुसौवीरमुख्यांश्च, देशान्षोडश पालयन् ॥ ३॥ सेवितो दशमिवीर-महासेनादिभिन पैः॥ स भूपालोऽत्यगात्कालं, श्रिया शक्र इवापारः ॥४॥ [युग्मम्] तस्य प्रभावती राज्ञी, जज्ञे चेटकराट्सुता ।। बिभ्रती मानसे जैन, धर्म पतिमिवाऽनिशम् ॥ ५॥ तत्कुक्षिजो यौवराज्य, प्राप्तस्तस्य महीपतेः ॥ नन्दनोऽभीचिनामाऽसी-केशी च भगिनीसुतः ॥६॥---..... ...... .... .
BANIANEL