SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययनसूत्रम् ||co| अध्य०१८ ॥८॥ AVEVE EVEVEEVEEveeVEVEVER दला [ २६२१४४०००००] ॥ नट्टा पुण दलतुल्ला, एगेग गयस्स इइ संखा ॥ १०॥ तैर्गजैश्छादयन् व्योम, शरदवॆरिवामलैः ॥ आगात्पुरन्दरः क्षिप्र-मुपसाबपुरन्दरम् ॥११॥ जिनं प्रदक्षिणीचक्रे, हस्तिमल्लस्थितो हरिः ।। ववन्दे च स्वकीयाङ्ग-रुचिन्यश्चितभास्करः ! ॥१२॥'क्षोणीक्षिद्वीक्ष्य तल्लक्ष्मी, दक्षधीरित्यचिन्तयत् ॥ मया तुच्छतयाऽकारि, सम्पदो मुधैव हि ! ॥६३॥ इयं का नाम मे सम्पदस्याऽऽसां सम्पदां पुरः ॥ खद्योतपोतोद्योतो हि, कियान् प्रद्योतना ताम् ? ॥१४॥ तन्नूनं तुच्छयापि स्या-बीचानां सम्पदा मदः॥ प्राप्य पङ्किलमप्यम्भो, भृशं नईन्ति ददुराः ! ॥१५॥ इयं च श्रीरनेनापि, लेभे धर्मप्रभावतः॥ विना धर्म हि सा चेत्स्या-त्सर्वेषां स्यात्तदा न किम् ?।१६॥ हित्वा विषादं तद्धर्म, श्रयेहमपि निर्मलम ॥ इत्थं कृते हि मानोऽपि, कृतार्थों मे भविष्यति ! ॥१७॥ध्यात्वेति प्राञ्जलिभूमी-जानिर्जिनमदोऽवदत् ।। भवोद्विग्नं विभो ! दीक्षा-दानेनानुगृहाण माम् ॥६८।। इत्युक्त्वा कृतलोचं तं, पृथ्वीनाथं व्रतार्थिनम् ।। स्वयं प्रावाजयद्वीर--विभुर्विश्वैकवत्सलः ॥ १६ ॥ तमनु प्रावजत्सयो, महत्तरसुतोऽपि सः ।। सङ्गः सत्पुरुषाणां हि, सर्वकल्याणकामधुक्! ॥१००॥ ततः प्रणम्य राजर्षि-मित्युवाच "दिवस्पतिः॥ धन्यस्त्वं येन सपदि, संत्यक्ता सम्पदीदृशी ! ॥१०१ ॥ प्राज्यमुत्सृज्य साम्राज्य-मुररीकुर्वता व्रतम् ॥ सत्यसन्ध स्वसन्धाऽपि, नूनं सत्यापिता त्वया ॥१०॥ जिनार्चा हि द्रव्यपूजा, भावपूजा तु संयमः ।। द्रव्यपूजाकृतो भाव-पूजाकृच्चाधिको मतः ॥१०३॥ तत्त्वया जित एवाह, भावस्तवविधायिना ॥ अन्या हि भूयसी शक्तिरस्ति मे न पुनव्र ते || ॥१०४॥ स्तुत्वेति तं राजमुनि बिडौजा, जिनं प्रणम्य त्रिदिवं जगाम ॥ राजर्षिरप्युग्रतपा विधाय, कर्मक्षयं मुक्तिपुरीमियाय ॥१०५॥ इति श्रीदशार्णभद्रराजर्षिकथा ॥४४॥ १-२ राजा-11 ३ इन्द्रः।
SR No.600344
Book TitleUttaradhyayanani Part 03 And 04
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1959
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy