SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ उत्तराय कल्पा, गायन्त्यो भगवद्गुणान् ॥ नृत्यं चक्रस्तदा हृद्य, पुरो राज्ञः पदे पदे ॥ ७४ ॥ इत्थं महर्द्धिगिर्भव्य-जीवानां मोदयन्मनः ॥ अध्य०१८ यनमा सिञ्चन् सद्भविपीयूषैः, सुकृतवाणिजन्मनः ॥ ७५ ॥ कल्पद्रुम इवात्यर्थ, ददानो दानमर्थिनाम् ॥ आत्मानं मानयन्माना-पदमुत्कृष्ट ॥७६॥ ॥७९॥ | सम्पदाम् ।। ७६ ॥ परिच्छदेन पौरव, महत्तरसुतेन च सम समवसरण-समीपं प्रापयार्थिवः ।। ७७ निर्विरोकम् ] उत्ती| थि गजाद्राज-कुदानि विमुच्य सः ।। जिन दक्षिणीकृत्य, सतेत्रो विधिनाऽनमत् ॥७८॥ जिमाधीश जनायो इगद्रया मिरा ।। 'स्तोत्रमहाथैः स्तुत्वा च, यथास्थानमुपाविशत् ।। ७६ सदा चावधिना ज्ञात्वा, शज्ञस्तारामाश्यम् ।। बदक्विाथ्यो हमिति नहो सज्ञान । All ऽस्य भूयसी ! ।। ८०॥ परमंत्राभिमानस्तु, कत्तु नामुष्य युज्यते ॥ भवेत्रिभुवनेनापि, भक्तिः पूर्णा हि नाईताम् ! ।।१।। Kध्यात्वेति हत्तु तन्मानं, सम्पदुत्कर्षसम्भवम् ।। प्रतिबोधयितुं तं च, समादिष्टो विडोजसा ॥२॥ चतुःषडिसहवाणि द्विसनेसवणामरः ।।। Pal सितत्वोचत्वविजित-कैलासान् व्यकरोन्मुदा ॥३॥ [युग्मम् ] प्रत्येकं द्वादशयुतां, तेषु पञ्चशाती मुखान् ।। मुखं मुखं प्रति रदा-नष्टा|| वष्टौ च निममे ।। ८४ ॥ प्रतिदन्तं पुष्करिणी-रष्टावष्टौ मनोरमाः । तासु प्रत्येकमष्टाष्ट, पनान् लचच्छद्रान् व्यधात् ।। ८५॥ दलेपुर | तेषु प्रत्येकं, द्वात्रिंशद्वद्धनाटकम् ॥ प्रत्यब्जकर्णिकं चक्रे, प्रासादं च चतुर्मुखम् ॥८६॥ पश्यन्नृत्यानि तान्युच्च महिषीभियुतोऽष्टभिः । अध्यास्त तश्चि प्रासादा-सर्वानपि सुपर्वराट् ।।८७।। "एवंच-" मुह पणसय बारुत्तर [५१२] इन्ता चउसे सहस्स छाखाउमा [४०६६]| al बत्तीस सहस संगसय, अंडसट्ठी [३२७६८ हॉति पुक्खरिणी ॥८८|| पउमा दुलक्ख यासाठि, सहस चोचाल समिश्रा [२६२१४४ । All जाण । पासा इंदा ततुल्ल, अम्गमहिसी तयट्ठगुणा [२०६७१५२ ] ॥ ८६ ॥ दुसहस्स छसय इसवीस कोडि अम्माल सक्ख कमल १जनान् ।। २चिन्हानि ।।
SR No.600344
Book TitleUttaradhyayanani Part 03 And 04
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1959
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy