________________
उत्तराध्य
अध्य० १८ ॥७६॥
यनसूत्रम्
॥७६॥
1 इत्युदित्वा बलाद्यावज्जारो भोक्तुमुपाविशत् ॥ द्वारं प्रकाशयेत्यूचे तावदेत्य गृहाधिपः ॥२०॥ क्व यामीति ततः पृष्टा, जारेण 'कुलटाऽब्रवीत् ॥ तिलापवरके गत्वा, तिष्ठास्मिन्नातिदूरतः ॥२१॥ कोणेऽस्य तिष्ठति व्यालः, कालः काल इवापरः । त्वया तत्र न गन्तव्यं, ततो जीवितमिच्छता ॥२२॥ ओमित्युक्त्वा ततः सोऽपि, तत्रापवरकेऽविशत् ॥ भूयस्तमिस्रमिश्रत्वा-तमिस्त्राभे दिवाऽपि हि ॥२३॥ द्वारमुद्घाटयामास, ततस्त्वरितमित्वरी' ॥ विवेश वेश्मनि ततो, गृहेशः सरलाशयः ॥२४॥ क्षरेयी किमियं स्थाले, क्षिप्तास्तीत्यब्रवीच ताम् ॥ उवाच :पुंश्चली भुक्तिं, कुर्वेऽहमशनायिता ॥२॥ सोऽवदन्मम गन्तव्यं, कार्ये तद्भोक्ष्यते मया ॥ सा प्रोचेऽद्याष्टमी तस्मा-दस्नातो भोक्ष्यसे कथम् ? ॥२६॥ सोऽशंसत्स्नात एवाह, स्नातायां त्वयि वल्लभे । साऽलपन्न ह्यसौ धर्मो-ऽस्माकं तदिति मा कृथाः ॥२७॥ वयं हि शैवास्तेषां च, न 'प्सानं स्नानमन्तरा ॥ तयेत्युक्तोऽपि स व्यक्तं, बलाद्भोक्तु प्रचक्रमे ॥ २८ ॥ इतश्चाहं क्षुधाक्षामः, किं तिष्ठामीति चिन्तयन् ।। नटः कराभ्यां संघृष्य, फूचकार तिलान्मुहुः ।।२६।। सांन्यासीकस्ततोऽध्यासी-दसौ फुत्कुरुते फणी ।। तद्गृहेशेऽशनासक्ते, नश्याम्यहमलक्षितः ॥३०॥ इति ध्यात्वाऽपवरका-निर्गत्य द्राग ननाश सः ॥ समयोऽयमिति ध्यायं-स्ततोऽनेशन्नटोऽपि सः॥३१॥ महत्तरसुतः प्रेक्ष्य, निर्यान्ती तौ नरस्त्रियौ ॥ कावेतावित्यपृच्छत्ता, स्वच्छः स्वच्छन्दचारिणीम् ॥ ३२ ।। तत उत्पन्नधीः प्रोचे, कुलटा कुटिलाशया ॥ अस्नातो मा त्वमश्नीया, इत्युक्तं प्राग्मया हि ते ॥३३॥ अस्मदावसथेऽजस-सेवया वासितौ मया ॥ इमावुमाहरौ नष्टा-वस्मादस्नानभोजनात् ! ॥ ३४ ॥ तदाकये मया दुष्टु, कृतमित्यनुतापवान् ॥ प्रत्यायातः कथमिमा-वित्यूचे तां गृहाधिपः ॥३॥ गच्छत्यसौ विदेशे चे-द्रमे स्वैरमहं तदा ॥ ध्यायन्तीति ततोऽवोच-स्वैरिणी पतिवैरिणी ॥३६॥ सोधमेनैव सन्याय-मर्जितैः प्रचुरैधनैः ॥ चेदयसि चण्डीशो, प्रत्यायातस्तदा हि
१-२-३ असती॥ ४ भोक्तु
EVEEVEE VEETEG VEGEEVE
NE