SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययनसूत्रम् अध्य०१८ | ॥७७॥ ॥७७॥ PEEEEEEEEEEEEEEEEEEE तौ ॥३७॥ तत्प्रपद्य दशार्णेषु, महत्तरसुतो ययौ ॥ छेकोऽपि वंच्यते धर्म-छद्मना किं पुनः परः १ ॥३८॥ क्षेत्रे कस्यापि तत्रासौ, कुर्वन्कार्यमुपार्जयत् ।। दश गद्याणकान्स्वर्ण, तच्चाल्पमिति नाऽतुषत् ।। ३६ ॥ तथापि स प्रति गृहं, निवृत्तः स्वप्रियां स्मरन् । मध्यान्हे क्वापि कान्तारे, विशश्राम तरोस्तले ॥४०॥ इतश्चापहृतो वक्र-शिक्षिताश्वेन पर्यटन् ।। दशार्णभद्रभूपाल--स्तत्रागच्छत्तृषातुरः ।। ४१ ॥ आतिथ्याहों महात्माय-मित्यन्तश्चिन्तयंस्ततः ॥ महत्तराङ्गजस्तस्मै, पयः पेयमढौकयत् ।। ४२ ॥ नृपोऽपि पीत्वा तन्नीर-मुत्पर्याणं हयं | व्यधात् ॥ क्षणं विश्रम्य कोऽसि त्व-मिति चापृच्छदध्वगम् ॥४३॥ स्ववृत्तान्तेऽथ तेनोक्ते, राजा दध्यौ कुशाग्रधीः।। प्रियास्य नूनमसती, | तत्तया वश्चितोऽस्त्ययम् ॥४४॥ परं धार्मिकतामस्य, वीक्ष्य चित्रीयते मनः ।। चिकीर्षति स्वदेवार्चा-'मसद्वित्तमुपाय॑ यः ॥४५॥ विदोपि सदपि द्रव्यं, व्ययन्ते व्यसनादिभिः ॥ मुग्धोप्यसौ तु धर्माय, क्लिश्यतेऽजयितुं धनम् ॥ ४६ ।। तद्धार्मिकस्य पुंसोऽस्य, कुर्वे का प्रत्युपक्रियाम् ।। तस्येति ध्यायतः सैन्य-मागादश्वपदानुगम् ।। ४७ ॥ ततो नृपः सहादाय, नरं तमुपकारिणम् ॥ ययौ निजं पुरं तं च, सच्चक्र भोजनादिना ॥४८॥ तदा चायुक्तपुरुषै-रिति व्यज्ञपि भूपतिः ॥ पुरोधानेऽद्य समव-सृतोऽस्ति चरमो जिनः॥४६॥ तत्कएर्णामृतमाकण्योदश्चद्रोमाञ्चकञ्चुकः ॥ नृपोऽनमज्जिनं मौलि-स्पृष्टभूस्त्यक्तविष्टरः ॥५०॥दत्वा दानं जीविकाई-महदागमवादिनाम् ॥ भूभृन्मणी सहृदयग्रामणीरित्यचिन्तयत् ॥ ५१ ॥ तागविवेकविकलो-ऽप्यसो वैदेशिको नरः॥ पुपूजयिषति स्वीय-देवांश्चेत्सर्वसम्पदा ॥५२॥ तदा समग्रसामग्री-मतामस्मादृशां विशाम् ॥ विवेकिनां विशेषेण, कर्त महाऽर्हणाऽर्हतः ॥५३॥ ध्यात्वेत्यादिशदुर्वीशो, द्विपाद्यधिकृतान्कृती ॥ कार्या विशेषात्सामग्री, प्रातर्नन्तु जगद्ग रुम् ॥५४॥ विभाते वन्दितु सावं, सामन्तामात्यनागराः॥ श्रेष्ठां कुर्वन्तु सामग्री-मिति चायो १ अविद्यमानम् ॥ serveservesesesereedeseeeees
SR No.600344
Book TitleUttaradhyayanani Part 03 And 04
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1959
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy