SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययनसूत्रम् ॥७५॥ त्सताम् ॥ उवास तस्य चित्ते तु, धर्म एव जिनोदितः ॥२॥ जज्ञिरे तस्य शुद्धान्ते, राझ्यः 'पश्चशतानि ताः ॥ यत्प्राप्तिचिन्तया मन्ये, न FILMus निद्रान्ति स्म निर्जराः! ॥३॥ वाट्टेरीव तस्यासी-क्षमाव्याप्तिक्षमाचमूः ॥ ललंघे न तु मर्यादा, स गम्भीरोऽम्बुराशिवत् ॥४॥ [इतश्च] ॥७॥ वराटविषये धान्य-पुरे धान्यभरैभृते ।। महत्तरः श्रिया कोऽपि, महत्तरसुत्तोऽभवत् ।।शा कान्ता तु तस्य कुलटा, गृहनाथे बहिगते॥ सान्यासिकेन केनापि, सम स्वच्छन्दमारमत् ॥६॥ पुरे तत्राऽन्यदाऽऽयातः, प्रारब्धे नाटके नटैः ।। रामावेषं दधद्रम्यं, ननको नटो युवा ॥ ७ ॥ दम्भैकविज्ञा विज्ञाय, कथंचित्तं च पूरुषम् ॥ तत्रारज्यत साऽत्यंतं, 'धर्षिणी धर्मधर्षिणी ॥ ८ ॥ प्रतिबन्धो हि बन्धक्या, वात्याया इव न क्वचित् ।। यो युवा दृढदेहश्च, तस्याः स्यात्स तु वल्लभः !॥६॥ ततः सा पुंश्चली छन्नं, नटपेटकनायकम् ॥ इत्युवाच व हियं हित्वा, कामान्धानां हि का त्रपा ? ॥१॥ एनमेष दधद्वेष, रमते चेन्मया समम् ।। तदा ददामि वः सारं, वस्त्रं किंचिन्मनोरमम ॥११॥ नटाधीशोऽपि तद्वाक्यं, मुदितः प्रत्यपद्यत । ते हि प्रायः कुशीलाः स्युः, किं पुनः स्त्रीभिरर्थिताः ! ॥१२॥ संप्रत्यायात्ययं किन्तु, तब वेश्म क्व विद्यते ? ॥ इत्युक्ताऽथ नटेशेन, सा स्वसौधमदर्शयत् ॥ १३ ॥ गहं गत्वा नटकृते, पायसं च पपाच सा ॥ स्त्रीवेषः सोऽपि | तत्रागा-नटेशप्रेषितो नटः ॥१४॥ आसितस्याऽशितु तस्य, पुरः सा पुश्चली मुदा ॥ स्थालमस्थापयद्यावत् , प्राज्यखण्डाज्यपायसम् ॥१५॥ तावत्सांन्यासिकोऽभ्येत्य, द्वारमुद्घाटयेत्यवक् ।। शनैस्तं नटमित्यूचे, ततः सा पांशुलाऽऽकुला ॥१६॥ अस्मिस्तिलापवरके, गत्वा त्वं तिष्ठ कोणके ॥ तयेत्युक्तः सोऽपि तत्र, प्रविश्य द्राग् न्यलीयत ॥१७॥ तयाऽथोद्घाटिते द्वारे, स रजस्कोन्तराऽऽगतः॥ किमिदं पायसापूर्ण, स्थालमस्तीत्युवाच ताम् ।।१८।। सुधितास्मीति भोक्ष्येऽह-मित्युक्ते मायया तया ॥ सोऽवादीदयि ! तिष्ठ त्व-महं भोक्ष्ये बुभुक्षितः ॥१६॥ १ सप्तशतानि-इति तु 'घ' सज्ञकपुस्तके। २ असती। ३ असत्याः । ALEVESBEESVEEVESEVESVES
SR No.600344
Book TitleUttaradhyayanani Part 03 And 04
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1959
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy