SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययनसूत्रम् ॥ ७४॥ श्रेणचक्री ॥ घातिक्षयाज्ञानमनन्तमाप्य, भेजे महानन्दमनिंधकीर्तिम् ।। ६ ।। इति श्रीहरिषेणचक्रिकथा ॥ ४२ ॥ अध्य०१८ All - मूलम्-अन्निो रायसहस्सेहिं, सुपरिच्चाइ दमं चरे। जयनामो जिंणक्खाय, पतोगइमणुतरं ॥४३॥ का ॥७४॥ व्याख्या-'अन्वितो' युक्तो राजसहस्रः, सुष्टु-शोभनप्रकारेण राज्यादि त्यजतीत्येवंशीलः सुपरित्यागी, दमें जिनाख्यातमिति की सम्बन्धः, "चरेति" अचारीत् । जयनामा एकादशचक्री । चरित्वा च दर्म प्राप्तो गतिमनुत्तराम् । तत्कथांशस्त्वयम__अत्रैव भरते सम्पद्-हे राजगृहे पुरे ॥ यशः सुधासमुद्रोऽभू-समुद्रविजयो नृपः॥१॥ पुण्यलावण्यतारुण्या, शीलालङ्कार शालिनी । वप्रः शालिगुणालीनां, वमा तस्य प्रियाऽभवत् ॥२॥ द्विः सप्तभिमहास्वप्नैः, सूचितोऽभूत्सुतस्तयोः॥ जयायो जयन्तस्य, | जयन् रूपं वपुःश्रिया ॥३॥ कलिन्दिकासुधाः पीत्वा, क्रमाद्यौवनमाश्रितः॥स द्वादशधनुस्तुङ्गः, पित्र्यां राज्यधुरां दधौ ॥४॥जातचक्रादिरत्नश्च, जितपट्खण्डभारतः ॥ बुभुजे रमणीरत्न-मिव चक्रिरमां चिरम् ॥५॥ स चान्यदा भवोद्विग्नः, संविग्नस्यान्तिके गुरोः ॥ राज्ये निधाय | तनयं, सनयं प्राव्रजत्स्वयम् ॥६॥ सर्वायुषा त्रीनतिगम्य सम्यक्, समासहस्त्रान् जयचक्रवर्ती ॥ तपोऽनिलैः कर्मषनानपास्य, प्राप्योत्तम ज्ञानमवाप मुक्तिम् ॥७॥ इति श्रीजयचक्रिकथा ॥४३॥ मूलम्-दसण्णरज मुइअं, चइत्ता णं मुणी चरे । दसण्णभद्दो निक्खतो, सक्खं सक्केण चोइओ ॥४४॥ व्याख्या-दशाणों देशस्तद्राज्यं 'मुदितं ' प्रमोदवत् त्यक्त्वा 'ण' वाक्यालङ्कारे, मुनिश्चरेत् अचारीत् अप्रतिबद्धतया व्यहार्षीदित्यर्थः। दशार्णभद्रो निष्क्रान्तः, साक्षाच्छक्रेण चोदितोऽधिकसम्पदर्शनेन धर्म प्रति प्रेरित इति । तत्क्रथा त्वेवम्__ श्रीमद्दशार्णविषये, दशार्णपुरपत्तने ॥ दशार्णभद्रो भद्राणा-माकरोऽभून्महीपतिः ॥१॥ स राजहंसः शुद्धात्मा, चित्ताब्जेष्ववस INGVEGVEGVEGVEGVerveer
SR No.600344
Book TitleUttaradhyayanani Part 03 And 04
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1959
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy