SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ उचराध्ययनसूत्रम् ॥७ ॥ अध्य०१८ ॥७२॥ Qeeeeeeeeeeeeeeee-MANA-NEareer कुधीः कुद्धोऽभ्यधात्सोऽथ, पर्याप्तं बहुभाषितैः ॥ सप्ताहोपरि दृष्टान् वो, घातयिष्यामि चौरवत् ! ॥११८॥ ततः स्वस्थानमागत्य, मुनीनाहूय सूरयः॥अथ किं कार्यमित्यूचुस्तेष्वेकः साधुरित्यक्क् ॥११॥ सुदुस्तपं तपस्तेपे, षष्टिं वर्षशतानि यः॥स हि विष्णुकुमारर्षि-मेरी सम्प्रति वर्तते ॥१२०॥ पदमाग्रजः स इति त-गिराऽसौ शान्तिमेष्यति ॥ यातु कोऽपि तमानेतु, तद्विद्यालब्धिमान्मुनिः ॥१२१॥ ऊचेऽथान्यो यतियोम्ना, गन्तुं तत्रास्म्यहं क्षमः ॥ न त्वाऽऽगन्तुं ततो व्रत, यदि कार्य मयास्ति वः ॥१२२॥ विष्णुरेख समानेता, त्वामित्युक्त ऽथ सूरिभिः ॥ उत्पत्य नभसा विष्णु-मुपागात्स मुनिः क्षणात् ॥१२३॥ तं चायान्तं वीक्ष्य दध्या-विति विष्णुमहामुनिः॥ संघकार्य महन्नून-मस्ति किञ्चिदुपस्थितम् ॥१२४॥ इहागच्छेदसौ साधु-वर्षासु कथमन्यथा ? ॥ध्यायन्तमिति तं साधु-रुपेत्य प्रणनाम || सः ॥१२॥तेनागमनहेतौ च, प्रोक्ते विष्णुमुनि-द्रुतम् ॥ तं गृहित्वा गजपुरे, गत्वा च प्राणमद्न रून् ॥१२६॥ अगाच्च नमुचेः | पार्वे, बहुभिमुनिभिः समम् ॥ विना नमुचिमुर्तीशा-दिभिः सर्वैरनामि सः १२७॥ ततो धर्मोपदेशादि-पूर्वमित्यवदत्स तम् ।। वर्षा-14 कालं यावदत्र, वसन्तु मुनयः पुरे ॥१२८।। स्वतोप्येते हि तिष्ठन्ति, नैकत्र समकं बहु॥ वर्षासु तु भुवो भूरि-जन्तुत्वाद्विहरन्ति न ॥१२६।। महत्यस्मिन्पुरे भिक्षा-वृत्तिभिः प्रचुरैरपि ।। अस्मादृक्षः संवसद्भिः, क्षतिः का ? नाम ते कृतिन् ! ॥१३०॥ पुरा हि मुनयो भूपैः, प्रणता भरतादिभिः ।। कुरुषे न तथा त्वं चे-निर्वासयसि तान् कुतः १ ॥१३॥श्रुत्वेति नमुचिः ऋद्धो-ऽवादीत्किं पुनरुक्तिभिः॥निग्रहीप्यामि वो नूनं, पञ्चाहोपरि वीक्षितान् !॥१३२॥ विष्णुजगोपुरोधाने वसन्त्वेते महर्षयः। ततः ऋधाऽभ्यधान्मंत्री, वाक्यैः कर्करकशैः॥१३३॥ आस्तामुद्यानं पुरं वा, मम राज्येऽपि सर्वथा । पाखण्डिपाशैः पापाशै-नस्थेयं श्वेतभिक्षुभिः ॥१३४ातन्मे मुञ्चत राज्यं द्राग, यदि वः 'प्राणितं १ जीवनं । GEVEVEVEVEEVEVEVEVEEGAVCEVEE
SR No.600344
Book TitleUttaradhyayanani Part 03 And 04
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1959
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy