________________
अध्य०१८ ॥६७॥
उत्तराध्य-HEL महतामपि दुरसहः॥४६॥ नूनमेषा ममैव स्त्री, भाविनी भाविचक्रिणः ॥ तत्साधयित्वा भरत, परिणेप्याम्यमूकदा ? ॥४७॥ यनस्त्रम्
विधाप्यातचैत्यैश्च, मण्डितामखिलामिलाम् ॥ पूरयिष्ये कदा मातू, रथयात्रामनोरथम् ॥४८॥ इत्थं मनोरथरथा-धीरुढो भूपभूस्ततः॥ ॥६७॥
श्रीसिन्धुनन्दनपुरो-पवनं प्राप पर्यटन् ॥४६॥ [ त्रिमिर्विशेषकम् ] ॥ तत्र चोद्यानिकायात-क्रीडभागरयोषिताम् ॥ निशम्य तुमुलं हस्ती, महासेनमहीशितः ॥५०॥ स्तम्भमुन्मूल्य मिण्ठौ च, व्यापाद्य व्यालतां गतः ॥.अनु ता नागरीरागा-द्रागाकुल इव क्षणात् ॥५१2 [युम्मम् ] ततोऽतिभीता नशितु-मनीशास्ताः स्त्रियोऽखिलाः ॥ पूचरिति यो ह्यत्र, वीरोऽस्मान्पातु पातु सः ! ॥ ५२ ॥ ताश्च पूत्कुर्वतीः प्रेक्ष्य, पद्मो व्यालं ततर्ज तम् ॥ अवलिष्ट ततः सोऽपि, तम्प्रति प्रतिघाकुलः ॥५शा तमायान्तं स्खलयितु, पटं पद्मोऽन्तरातिपत ॥ मर्योऽयमिति तत्रापि, क्रोधान्धः प्राहरत्करी ! ॥ ५४॥ कोलाहलैस्तदा चोग्रैः, पौरलोकोऽखिलोऽमिलत् ॥ महासेनमहीशश्च, समं सामन्तमंत्रिभिः ॥५५॥ क्रुद्धात्कालादिव ज्याला-दस्मादपसराशु भोः । ॥ महापदमं महासेन, इत्युदाहुस्तदाऽवदत् ॥५६॥ पद्मः स्माह महाराज !, पश्य स्वच्छमना क्षणम् ॥ मत्तं मतङ्गजममू, वशीकुर्वे वैशामिव ! ॥५७॥ इत्युक्त्वा ताडितो मुष्टथा, तेन स न्यगमुखो गजः॥ यावन्मुक्त्वा पटीवेधं, तं ग्रहीतुं समुत्थितः ॥ ५८ ॥ तावत्स वियुदुत्क्षिप्त-करणेनारुरोह तम् ॥ चिरं चाखेदयत्पाणि-पादांगुष्टयचोंकशैः ॥8॥ तं च व्यालं कलभवत् , क्रीडयन्तं समीक्ष्य तम् ।। विस्मयं भेजिरे पौरा, नृपतिश्च वचोऽतिगम् । ॥६० ॥ दत्वा हस्तिपकायाथ, हस्तिनं तं वशीकृतम् । भूधरादिव 'पारिन्द्रः, पदमस्तस्मादवातरत् ॥६॥ धाम्ना, स्थाम्नाचतं श्रेष्ट-कुलभूरिति भूपतिः॥ निश्चिकाय | निजं धाम, निनाय च सगौरवम् ॥६२॥ तस्मै कृतोपचाराय, ददौ कन्याशतं नृपः ॥ पुण्यैरगण्यैर्जामाता, प्राप्यते खलु तादृशः ! ॥६॥
..सिंहः।
coveeeeeeeee
EYETRVEENAHEEREGYCHYTAYERY