SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ उराध्य. यनमूत्रम् ।। ६४॥ अध्य०१८ ॥६४॥ VEEVE Eveveeeeve CECEVE Evere मुपासिकाः। २० । अनुग्रहीतु भविनो, भूमौ विहरतोऽर्हतः । संघश्चतुर्विध इति, जज्ञे [धो जज्ञे, इति ] गुणमणीनिधिः । २१ । समभागं कुमारत्वा-दिके स्थानचतुष्टये । आयुश्चतुरशीत्यब्द-सहस्राणि प्रभोरभूत् ।२२। निर्वाणकालं ज्ञात्वाऽथ, गत्वा सम्मेतपर्वते । सह साधुसहोणा-ऽनशनं विदधेऽधिपः ।२३। एकेन मासेन स सार्वसार्व-भौमो महानन्दपदं ततोऽगात् । निर्वाणकाले च समेत्य तस्य, सवितेने महिमा सुरेशैः ।२४। इति श्रीअरनाथकथा ।४०। मूलम्-चइत्ता भारहं वासं, चकवट्टी महिड्डीअो । चइत्ता उत्तमे भोए, महापउमो तवं चरे ॥४१॥ व्याख्या–सुगमं । तच्चरितं त्वेवम् अत्रैव भरतक्षेत्रे, श्रीहस्तिनापुरेऽभवत् । इक्ष्वाकुवंशकासार-पद्म पद्मोत्तरं नृपः ।। तस्य ज्वालाभिधा राज्ञी, बभूव परमाहता। तस्याश्चैकः सुतो विष्णुः, सिंहस्वप्नेन सूचितः ।२। पद्मासनमहापद्म-नामान्यश्च सुतोऽजनि । तस्याश्चतुर्दशस्वप्न-सूचितो निचितो गुणैः ।३। कलाकलापं सकलं, कलाचार्यादधीत्य तौ। द्वितीयमद्वितीयश्रीवयस्यं प्रापतुर्वयः।४। तत्र पद्म जिगीषुत्वा-धौवराज्ये न्यधात्पिता । विप्रेषु प्राज्ञवाजैत्रः, क्षत्रियेषु हि शस्यते ।श इतश्चोज्जयिनीपुर्या, श्रीवासीन्महीपतिः । मन्त्रि तु तस्य नमुचि-वितण्डापण्डितोऽभवत् ६। तस्यां नगर्यामन्येद्यु-विहरन् समवासरत् । मुनिसुव्रतनाथस्य, शिष्यः सुव्रतसूरिराट् ।७। तं नन्तु व्रजतो वीक्ष्य, पौरान सौधोपरिस्थितः । अमी जनाः क्व यान्तीति, नमुचिं पृष्टवान्नृपः । ८ । देवायोपवने केपि, श्रमणाः सन्त्युपागताः । तान्नन्तु यान्ति तद्भक्ता, | इत्यूचे सचिवस्ततः । । । तत्र यामो वयमपी--त्युक्ते राज्ञाऽथ सोऽब्रवीत् । यद्य तर्हि तत्रेशैः, स्थेयं मध्यस्थवृत्तिभिः ।१०। पाखण्डिनोऽखिलान्वादे, स्वामिन् ! जेष्यामि तानहम् । ओमित्युक्त्वा ततो राजा, समंत्री तद्वनं ययौ ।११। धर्म चेद्वित्थ तब ते-त्यूचे च नमुचि AAPPEACEPeeeeeCARENAGEDAE
SR No.600344
Book TitleUttaradhyayanani Part 03 And 04
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1959
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy