SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य यनसूत्रम् ॥ ६३ ॥ Acer सोन्यदा मुदा ।। स्थानैरर्हद्भक्तिमुख्यै- राज्र्ज्जयज्जिननाम च ॥ २ ॥ चिरं तप्स्वा तपस्तीव्रं प्रपाल्य व्रतमुत्तमम् ॥ प्रायं प्रपद्य स सुरो, जज्ञे ग्रैवेयकेऽन्तिमे॥३॥ इतश्च `भरतेऽत्रैव, श्रीहस्तिनापुरेऽभवत् ।। राजा सुदर्शनो लोक दर्शनानन्दिदर्शनः ||४|| देवीसंज्ञाऽभवद्देवी, तस्य देवीव सुन्दरा ॥ जीवो धनपतेश्च्युत्वा तस्याः कुक्षाववातरत् ॥ ५॥ चतुर्द्दश महास्वप्नां - स्तदा राज्ञी ददर्श सा । ज्ञानत्रयधरस्तस्या, गर्भोऽपि वžधै सुखम् ॥ ६ ॥ क्रमाच्च नन्दनं नन्द्यावर्त्तीकं काञ्चनद्युतिम् ॥ अमृत सा महादेवी, 'महासेनमिवाद्रिजा ||७|| सूतिकर्माणि तस्याथ, दिक्कुमार्यो वितेनिरे ॥ चक्रे जन्माऽभिषेकचा - ऽखिलैरिन्द्रैः सुराचले ||८|| स्वप्ने रत्नारकं माता - ऽपश्यदित्यस्य पार्थिवः ॥ अर इत्यभिधां चक्रे, कृत्वा जन्म महोत्सवम् ॥ ६ ॥ क्रमाच्च कलयन् वृद्धि, त्रिंशच्चापोच्चभूघनः ॥ पित्राज्ञयाऽङ्गजा राज्ञां पर्यणैषीत्स यौवने ॥ १० ॥ श्रन्येद्युः पितुरादेशात्, दधौ राज्यधुरं जिनः । जातचक्रादिरत्नश्चा - ऽखिलं भरतमन्वशात् ॥ ११ ॥ चक्रिश्रियं चाऽनासक्तो ऽभुक्त योगीव भोजनम् ।। लोक्रांतिकैर्बोधितश्चा - ऽन्यदाऽदादानमाब्दिकम् ॥ १२ ॥ राज्यं नियोज्य पुत्रे च, शित्रिकासंस्थितोविभुः ॥ ययौ सहस्राम्रवणं, सुरासुरनरैवृतः ||१३|| सह राजसहस्रेण, प्राव्राजीत्तत्र तीर्थकृत् ॥ तदा मनः पर्ययाह । तुर्यज्ञानमवाप च ।। १४ ।। इभारातिरिवाभीतः, पृथिव्यां विहरन् विभुः॥ भूयोऽप्यागात्सहस्राम्रवर्णं संवत्सरैखिभिः ||१५|| तदा चाभ्युदिते भत्तु : केवलज्ञानभास्करे । 'समे समेत्य समवसरणं वासवा व्यधुः ॥ १६ ॥ वाण्या योजनगामिन्या, सर्वभाषानुयातया । पूर्वसिंहासने तत्रा - ऽऽसित्वा धर्मं जगौ जिनः ॥ १७ ॥ तं चाकर्ण्य जिनाभ्यर्णे, नैके पर्यव्रजन् जनाः ॥ त्रयस्त्रिंशद्गणधराः, 'स्वामिना तेषु चक्रिरे ॥ १८ ॥ श्रमणानां प्रभोः पंचा- शत्सहस्राणि जज्ञिरे ॥ श्रमणीनां पुनः षष्टि - सहस्राणि महात्मनाम् || १६ || लक्षं चतुरशीत्या च सहस्र : युक्तमास्तिकाः ।। द्वासप्ततिसहस्राग्रं, लक्षत्रय १ कार्त्तिकेयम् । २ सिंहः । ३ सर्वे । ४ त्रयस्त्रिंशद्गणधरान् तेषु चास्थापयत् प्रभुः ॥ इति 'घ' पुस्तके ॥ अध्य० १८ ॥ ६३ ॥
SR No.600344
Book TitleUttaradhyayanani Part 03 And 04
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1959
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy