SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययनसूत्रम् ॥६ ॥ अध्य.१८ ॥ २॥ T ११॥ ततश्चक्रानुगः सर्व, विजिग्ये भरतं प्रभुः ॥ चक्रिश्रियं च खीस्ल-मिवोपचुभुजे चिरम् ॥ १२ ॥ अथ लोकान्तिकैर्देवैः, स्वय- म्बुद्धः स बोधितः ॥ राज्यं पुत्राय दानं च, ददौ वार्षिकमर्थिनाम् ॥ १३॥ ततोनरेन्द्ररिन्दैश्च, कृतनिष्क्रमखोत्सवः॥ आरुह्य शिविकां स्वामी, सहस्रामवणं गतः ॥१४॥ महीपतिसहस्रणा, सह व्रतमुपाददे । मनःपर्ययसंज्ञं च, तुर्यज्ञानं तदाऽऽसक्त् ॥ १५॥ [युग्मम् ] विचारुण्डपचीवा-अमत्तो विहरन् भुवि ।। आगात् षोडशभिवर्षे, सहस्राम्रवणं पुनः ॥ १६ ॥ तत्र च स्वामिनावाप्ते, केवले हायोखिलाः ॥ आगत्य चक्रः समक्-सरणं शरणं श्रियाम् ॥ १७॥ पश्चत्रिंशद्धनुस्तजः, पञ्चत्रिंशद्गुणााया ॥ गिरा दिदेश तत्रेशो, धर्म, सिंहासने स्थितः ॥१८॥ तं निशम्य प्रभोः पार्थे, प्राजन् बहवो जनाः ॥ तेषु चास्थापयत्पञ्च-त्रिंशतं 'गणिनो जिनः ॥ १६ ॥ पष्टिःसहस्रा वतिना, साध्वीनां ते सपट्शताः ।। एकोनाशीत्या सहस्र-युक्तं लक्षमुपासकाः ॥२०॥ एकाशीतिसहस्रागं, लक्षत्रयमुपासिकाः ॥ एवं चतुर्विधस्संघः प्रभाविहरतोऽभवत् ॥ २१ ॥ [ युग्मम ] कौमारराज्यचक्रित्व-चारित्रेषु समांशकम् ।। जीवितं पञ्चनवति-सहस्राब्दान्यभूविभोः ॥ २२ ॥ समं सहस्रण मुनीश्वराणां, संमेतशैलेनशनं प्रपत्रः ॥ मासेन सोद्धन् शिवमाससाद, सुरेश्वरैस्तन्महिमा च चक्रे ॥ २३ ॥ इति श्रीकुन्थुनाथकथा ।। ३६ ।। मूलम-सागरंतं चइत्ता णं, भरह नरवरीसरो। अरोवि अरयंपत्तो, पत्तो गइमणुत्तरं ॥ ४०॥ व्याख्या व्यक्तं नवरं "अत्यंफ्तोति" रमसः कर्मसोऽभावोऽरबस्तत्प्राः , प्रामो गतिपनुचराम् । तद्वत्तलेशस्त्वेवम्जम्बूद्वीपप्राग्विदेहे, वत्साहविजयेऽभवत । निःसीमविक्रमः सीमा-पूर्या धनपतिनृपः ॥१॥ संवराहमुनेः पार्वे, प्राघजत् १ त्रिंशद्गणधरान् जिनः ॥ इति '' संज्ञक पुस्तके चतुर्थपादः ।। AGeeeeeee
SR No.600344
Book TitleUttaradhyayanani Part 03 And 04
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1959
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy