SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ अध्य०१८ ॥५७॥ उचराध्यपनमूत्रम् ॥ ५७॥ ॥ ४२७ । सोऽथ कृत्वा सर्वार्थ-सिद्धे जज्ञे सुधाशा पलद्धिभिः ।। पुरं पुरन्दर GECEFeEcceeeeeeeeee त्वामनुप्रव्रजिष्यामि, कृतं राज्येन तन्मम । तेनेपुक्तोऽथ पृथ्वीशो, राज्येऽस्थापयदात्मजम् ।। ४२४ ।। साकं दृढरथेनाथ, सुतानां सप्तभिः शतैः ॥ राज्ञां चतुःसहरुया च, गत्वा तीर्थकरान्तिकम् ॥ ४२५ ।। स्वीचकार परिव्रज्यां, श्रीमेघरथपार्थिवः ॥ अधीत्यैकादशाङ्गानि, विज़हार च भूतले ।। ४२६ ॥ [ युग्मम् ] विंशत्या स्थानकैरह-सिद्धसेवादिभिः शुभैः॥ तीर्थकुन्नाम सत्कर्म, सोर्जयामास सार्जवः | ॥ ४२७ ।। सोऽथ कृत्वा साधुसिंहः, सिंहनिक्रीडितं तपः । पूर्वलक्षं यावदुग्रं, पालयित्वा च संयमम् ॥ ४२८ ॥ आरुह्याम्बरतिलके, गिरावनशनं श्रितः ।। आयुःक्षयेण सर्वार्थ-सिद्धे जज्ञे सुधाशनः ।। ४२६ ॥ तद्वान्धवोऽपि समये, कियत्यपि गते सति ।। प्रायं प्रपद्य | तत्रैव, विमानेऽजनि निर्जरः ।। ४३० ।। अथास्त्यत्रैव भरते भरितं विपुलर्द्धिभिः । पुरं पुरन्दरपुरो-पमं श्रीहस्तिनापुरम् ॥ ४३१ ॥ विश्वसेनो महासेन-सेनाजित्वरसैनिकः ।। तत्रासीद्भुमिसुत्रामा -ऽलकायामिव यक्षराट् ॥ ४३२ ।। स्वाहा स्वाहाप्रियस्यैवा-ऽचिरा तस्य महिष्यभूत् ।। रूपनिर्जितपौलोमी", शीलालङ्कारशालिनी ॥ ४३३ ॥ जीवो मेघरथस्याऽथ, व्युत्वा-सर्वार्थसिद्धतः॥ आगात् श्रीअचिरादेव्याः , कुक्षौ हंस इवाम्बुजे ।। ४३४ ।। चतुर्दश महास्वप्नान् , सुखसुप्ता तदा च सा ।। मुखे प्रविशतोऽपश्य-प्रशस्याकारधारिणः ।। ४३५ ॥ तयाऽथ पृथिवीनाथः, पृष्टः स्वप्नार्थमित्यवक् ॥ "सार्वो वा 'सार्वभौमो वा, भावी तव सुतः प्रिये ! ॥ ४३६ ॥ प्रागजातं "शान्तिकाशान्तं, मारिरोगादिकं तदा ॥ प्रभुप्रभावादशिवं, शशाम कुरुमण्डले ॥ ४३७ ।। गर्भकालेऽथ सम्पूर्णे, निशिथसमये सुखम् ॥ सुषुवे सा सुतं राज्ञी, स्वर्णवर्ण मृगध्वजम् ।। ४३८ ॥ त्रैलोक्येऽपि महोद्योतो, नारकाणां सुखं तथा ॥ क्षणं तदाभून्नित्यं हि, जिनकल्याणकेष्वदः ॥ ४३६ ॥ ज्ञात्वाऽथासनकम्पेन, जिनजन्माऽऽगता द्रुतम् । पटपञ्चाशदिक्कुमार्यः, सूतिकर्माणि चक्रिरे ।। ४४०।। १ अनशनम् । २ इन्द्रः। ३ अग्नेः। ४ इन्द्राणो। ५ अर्हन् सर्वज्ञः तीर्थकर इति यावत् । ६ चक्री । ७ शान्तिकेन शान्तिकरेणापि पूर्णादिविधानेन अशान्तमित्यर्थः । SEASINGARNARAARADIOX
SR No.600344
Book TitleUttaradhyayanani Part 03 And 04
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1959
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy