________________
अध्य०१८ ॥५॥
ASH
उचराध्य- अथासवास्थैर्षदत्ता-ऽवधिज्ञानोपयोगतः॥ ज्ञात्वाऽईज्जन्म शकोशमि, वागात्सपरिच्छदः॥४४१॥ नवा जिनं जिनाम्बां च, ज्ञाप- यनसूत्रम् यित्वाऽभिधां निजाम् ॥ दच्याऽवस्थापिनी देव्याः, प्रमो रूपान्तरं न्ययात् ॥ ४४२ ॥ पञ्चरूपाणि कृत्वाऽय, तेनैकेन जिनेश्वरम् ॥ ॥५८ill द्वाभ्यां च चामरे ताभ्या-मेकेन छत्रमुहुन् ॥ ४४३ ॥ एकेन च पुरो वज-मुत्क्षिपन् मघवा श्यात् ॥ जगाम मेरुपौलिस्था-ऽतिपा
ण्डुकम्बलां शिलाम् ॥ ४४४ ॥ [घुग्मम् ] अकन्यस्तजिनस्तत्रा-ज्यास्त सिंहासनं हरिः ॥ अन्येऽपि वासवाः सर्वे, तवेयुवलितासनाः ॥ ४४५ ॥ ततस्तीर्थोदकैस्तीर्थ-करं प्रागच्युताधिपः ॥ अभ्यषिश्चत्तदनु च, क्रमादन्येऽपि वासवाः ॥ ४६॥ अथेशानप्रमोरहे। जिनं विन्यस्य वज्रभृत् ।। प्रभोश्चतुर्यु पार्वेषु, विचक्रे चतुरो वृषान् ॥ ४४७ ॥ वद्विषाखोद्गतैनी:रै, स्नपयामास स प्रहम् ॥ गन्धमाल्यविभूषाभिः, पूजयित्वाऽस्तवीच तम् ॥ ४४८ ॥ अथादायजिनं शक्रो-चिरादेव्यन्तिकेशुचत् ॥ द्रागवस्वापिनीमह-तांतिरूपं जहार च ॥ ४४६ ॥ विनोदाय विमोरूर्व, न्यस्य श्रीदामगण्डकम् ॥ उच्छीर्षके न्यधादजी, चौमकुण्डलयामले ॥ ४५० ॥ जिने जिनजनन्यां
च, यो दुर्व्यास्यति दुर्मतिः ॥ तन्मौलिः साधा भावी, आकस्मेव मारी ! ॥ ४५१॥ इत्युधोप्य सुरैरिन्द्रः, स्वर्णरत्नादिवर्षणम् ॥ का श्रीदेन कारयित्वा च, द्वीपे नन्दीलबरे यसौ ॥४२॥ राम्] तब शाश्वतरीत्येषु, शक्रोऽन्येऽपि च वासवाः ॥ अष्टाहिकोत्सव
कृत्वा, स्थान निजंनिजं ययुः ॥ ४४३ वर्धापितोऽथ दासीमि-भूपतिः पुवजन्मना ॥ ताभ्यो दचा भूरि दानं, प्राज्यं चक्र महोत्सवम
॥४४॥ गर्भस्थेऽस्मिन् सुते शान्ति-शिवानामभूति ॥ इति वितिपतिः शान्ति-रिति तस्यामियां व्यधात् ॥ ४५५ ॥ निहित Kा हरिणांगण्टे, पिपन् पीयूषमन्त्रहम् ॥ अतिरूपकेनानी-पहऽय जगत्पतिः॥४५६॥ पश्यतोरालिकतोष, मौलाबाजिघ्रतोश्च तम् ॥
पित्रोः सुखमभना-मामयोखि निखुलम् ॥ ४५७॥ निशम्य मन्मनालापां-स्तस्येष्टान् छ सदामपि ॥ पितरौ पीतपीयूषा-विवात्यर्थम