SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ या उपराध्य- कित्यस कोऽपि मापावी, भाली देखेमनार ! ॥३८ ॥ इति तेषु वदत्वेन, दिव्यालकरमासुरः ॥ प्रादुर्भूयाऽमरी भूप-मित्युषाच पनमन्त्रम् ताजनिः॥ ३८॥ धर्माचालयितु मेघ- नेशाः सुरा अपि ॥ इति ते स्तुतिमीशान-शकणोक्तामसासहिः॥ १६॥ अधि-|| ॥५५॥ ध्याय समौ वैराद् युध्यमानापियो खबम् ॥ शकसं त्वत्परीचार्य-सहमेतन्महीपते । ॥ ३६॥ [युम्मम् ] तन्महासत्त्व ! धन्यस्त्वं, यखाती प्राथिनं परम् ॥ प्रियानपि जिला-स्तुमायापि न मन्यसे ।। ३६२ ॥ इत्युक्त्वा तं नृपं सज्जं, विधाय स्वर्ययौ सुरः। मंत्र्यादयोऽपिया तद्वीक्ष्य, विस्मयं दधुरुक्कैः ॥ ३१॥ देवः कोऽसौ पुरा विस, परिणोःरमेतयोः१॥ अथेति पृष्टस्तै पो-ऽवधिज्ञानी जगाविदम ॥ ३९४ ॥ रामोऽपराजिलाहोऽहं, प्रामभवे पाश्चमेऽभवम् ॥ असौ दृहरमोनन्त-वीर्याख्योऽभूचदा हरिः॥ १५ ॥ प्रतिविष्णुर्दमितारि-स्तदाऽवास्यां इतोऽभवत् ॥ भवे भ्रान्त्वा स देवोऽसौ, बभूवामानकटतः ॥ ३६६॥ [अन्यच्च] जम्बूद्वीपस्यैरवते, पशिभीषण्डसत्तने सामरदत्तभ्यसुता-वभूतां बननम्वनी ॥ ३६७ ॥ वाणिज्याय गतौ तौ च, पुरे नागपुरेऽन्यदा। गधाविव क्रव्यपियडरलमेलमपश्यताम् ॥ ३६८॥ सोदराबप्यबुध्येतां, तस्य रलस्य लिप्सया ॥ एकद्रव्याभिलाषी हि, परम वैरकारणम ३६8 || नदीतीरे युध्यमानौ, तबदे पतिती व तौ ॥ मृत्वाभूतां महाटव्यां, श्येनपारापताविमौ ॥४०॥ तेन प्राग्भववैरण, युध्य बानाविहाम्यम् ।। अधिष्ठाय सगीवास्या भनेकस्माकं परीक्षम् ॥ ४० ॥ तत्वोपीशवचः श्रुत्वा, पक्षिणावपि सौ क्षणात ॥ जातिस्मरणमामासाय, स्ववाचल्यूचा पम् ॥४०॥ नवन्नृबन्ममाप्यावा, वदालोमेनझरितौ॥ यथा धर्ममादिश्या-ऽनुगहणात्वना भवान् ॥४.शा कविायावधिज्ञासा-माझानशनमीस्तिमः ।। अपय तो विषावाट, बादी भवनपी सुरौ॥४०४॥ कृताधर्म मेघर, प्रतिमास्थितमन्यदा ।
SR No.600344
Book TitleUttaradhyayanani Part 03 And 04
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1959
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy