________________
अध्य०१८ ॥५३॥
वान् ॥ ३५३ प्रविशन्तं तदा वक्त्रे, गर्जन्तं विद्य दश्चितम् ॥ वर्षन्तममृतासारं, स्वप्ने मेघं ददर्श सा ॥ ३५४ ॥ प्रातः स्वप्नार्थमुझेशउत्तराध्य
स्तया पृष्टोऽब्रवीदिदम् ॥ सुतस्ते भविता मेघ, इव सन्तापहृद्भुवः॥ ३५५ ॥ सहस्रायुधजीवोऽपि, ततो ग्रैवेयकाच्च्युतः ।। देव्या मनोयनसूत्रम्
रमाह्वाया, उदरे समवावरत् ॥३५६ ।। सापि स्वप्ने रथं रम्यं, प्रेक्ष्य पत्ये न्यवेदयत् ।। सोऽप्युवाच प्रिये ! भावी, सुतस्तव महारथः ॥५३॥
॥३५७ ॥ पूर्णेथ समये ताम्यां, प्रसूतावद्भुतौ सुतौ ॥ इन्द्रोपेन्द्राविव क्रीडा-वशोपातभवान्तरौ ।। ३५८ ॥ पुत्रं तत्रादिमं भूमा-बाम्ना मेघरथं जगौ ॥ परं पुनह ढरथं, राज्ञीस्वप्नानुसारतः ॥ ३५६ ।। भूषयन्तौ तौ नरेन्द्र-कुलं मेरुमिवोन्नतम् ॥ बाली क्रमादवर्द्धता, बालकल्पद्रुमाविव ॥ ३६० ॥ रत्नेन काञ्चनमिव, वसन्तेनेव काननम् ।। द्वितीयवयसा रूप-मभूष्यत तयोः क्रमात् ॥ ३६१ ॥ इतश्च निह
तशत्रोः, सुमन्दिरपुरप्रभोः तिस्रोऽभुवन् सुता, विश्वत्रयश्रिय इवाहताः! ॥३६२।। तास्वाद्या प्रियमित्राहा, द्वितीया तु मनोरमा । Kll तृतीया सुमतिर्नाम, जगत्त्रयमनोरमा ॥ ३६३ ॥ तत्र मेघरथायादा-नन्दने द्वे स पार्थिवः ।। एका पुनह ढरथ-कुमाराय लघीयसीम्
॥३६४ ॥ काम्ताभिः सह ताभिस्ती, देवीभिरिच नाकिनौ ।। भुञ्जानौ विषयान् कालं, भृयांसमतिनिन्यतः ॥ ३६५ ॥ बोधितः श्रीघ- | नरथो-ऽन्यदा लोकान्तिकामरैः ।। ददौ वार्षिकदानं स-द्वातैः नुन्न इवाम्बुदः ॥ ३६६॥ राज्ये च यौवराज्ये च, ततो विन्यस्य ती सुतौ ॥ | प्रव्रज्य केवलं प्राप्य, सोऽर्हन् भव्यानबोधयत् ।। ३६७॥ नम्रोवर्वीशशिरःस्रस्त-माल्यपूजितपत्कजः ॥ अन्वशान्मेदिनीं मेघ-रथो द्या मघवानिव ।। ३६८ ॥ तस्याऽन्यदा पौषधिनः, पौषधौकसि तस्थुषः ॥ एत्य पारापतः कोऽपि, पपाताङ्क भयाकुलः ॥ ३६६ ॥ शरणं | मार्गयन् सोऽथ, शकुन्तो' मर्त्यभाषया ॥ मा भैषीरिति राज्ञोक्त-स्तदङ्क स्थितवान् सुखम् ॥ ३७॥ मम भक्षमिदं देव !, विमुञ्चेत्यु
१ उपेन्द्रो विष्णुः । २ पक्षी॥