________________
अध्य०१८
॥५२॥
उत्तराध्य- AA ३३४ ॥ अथ लोकान्तिकैर्देवै-रुक्तः क्षेमङ्करः प्रभुः।। अर्थिभ्यो वार्षिकं दानं, ददौ राज्यं च सूनवे ॥३३२॥ वज्रायुधेन देवैश्व, यनसूत्रम्
कृतनिष्क्रमणोत्सवः ।। प्रव्रज्य केवलज्ञानं, क्रमेण प्राप स प्रभुः ॥ ३३६ ॥ श्रुत्वा तद्देशनां बज्रायुधस्य गृहमीयुपः ।। उत्पत्तिं चक्ररत्न॥ ५२॥ स्या-ऽभ्यधादायुधरक्षकः ॥३३७॥ अन्यान्यपि हि रत्नानि, तदा तस्योपपेदिरे॥ ततः स चक्रे चक्रस्य, चक्री पूजां महीयसीम् ॥३३८) का
चक्ररत्नानुगः सोऽथ, विजयं मङ्गलावतीम् ॥ साधयामास षट्खण्ड-मखण्डाज्ञः शशास च ॥ ३३६ ॥ क्षेमङ्करजिनस्तत्र, समवासरदKol न्यदा ॥ चक्रिणेऽर्हन्तमायात-मूचुश्च वनपालकाः ॥ ३४०॥ सार्द्धद्वादशदीनार-कोटीस्तेभ्यो वितीर्य सः ॥ गत्वा नत्वा च सर्वज्ञ-मश्री
पीद्धर्मदेशनाम् ॥ ३४१ ॥ ततो वैराग्यमासाद्य, सद्यः समगतों नृपः॥ निजे न्यवीविशद्राज्ये, सहस्रायुधमादरात् ॥ ३४२ ॥ चतुर्मि
निजराज्ञीनां, सहस्रः भूभुजां तथा ।। सप्तभिश्चात्मजशतैः, सहितो महितो जनैः ॥ ३४३ ॥ क्षेमङ्करप्रभोः पार्थे, गत्वा स व्रतमाददे ॥ 2H तप्यमानस्तपस्तीवं विजहार च भूतले ॥३४४॥ [युग्मम् ] सहस्रायुधराजोऽपि, राज्ये न्यस्यान्यदा सुतम् ।। गणाधीशस्य पिहिताश्रवका स्यान्तेऽग्रहीव्रतम् ॥३४॥ स क्रमात् श्रुतपारिणो, विहरन् पृथिवीतले । समगस्तान्यदा वज्रा-युधराजर्षिणा समम् ॥३४६॥ ततश्च का तो पितापुत्रौ, स्वाध्यायध्यानतत्परौ ॥ सुचिरं रुचिरस्वान्तौ, सममेव विजहतुः ॥३४७ ॥ अधिरुह्याऽन्यदा शैल-मीषत्प्रागभारसज्ञall कम् ।। पादपोपगमं नामा-ऽनशनं तौ वितेनतुः ।। ३४८॥ पूर्णे च जीविते पञ्च-विंशत्यर्णवजीवितौ ।। ग्रैवेयके तृतीये ता-वभूतां भासुरौ
सुरौ ।। ३४६ ॥ इतश्च जम्बूद्वीपे प्राग-विदेहेषु महर्द्धिका ।। विजये पुष्कलावत्या-मस्ति पू: पुण्डरीकिणी ॥ ३५० ॥ प्रतीपभूपतेजोग्निशमनैकघनाघनः॥राजा घनरथस्तस्या-मभूदद्भुतविक्रमः॥३५१॥ गङ्गागौर्याविवेशस्य, तस्याभूतामुमे प्रिये ।। तत्रादिमा प्रीतिमती, द्वितीया तु मनोरमा ॥ ३५२ ।। जीवो वज्रायुधस्याथ, च्युत्वा अवेयकात्ततः॥ देव्याः प्रीतिमतीनाम्न्याः, कुक्षौ समवती
ACGLASAVELERE VEVERETTAA