________________
उत्तराध्ययनसूत्रम् ॥४२॥
eeeeeeeeeeeeee
निव केचित्त, द्विषः खड्ग यंदारयन् । केप्यमिन्दन् द्विषन्मौलीन्, गदामिालिकेरवत् । १५८ । केप्युत्खातेभदन्तेन, प्रजहुनिष्ठितायुधाः । ॥1 योद्धारः केप्ययुध्यन्त, नियुद्धन महौजसः । १५६ । शस्त्रमन्त्रास्त्रमायाभिः, सदैवं युध्यमानयोः। किचिनो मास एको, व्यत्यगात्सै- अध्य०१८ न्ययोस्तयोंः । १६० । भटैः श्रीविजयस्याथा-ऽभज्यन्ताऽशनिघोषजाः। ततो डुढौके युद्धाया-शनिघोषनृपः स्वयम् । १६१ ।
॥४२॥ इक्षन्तेव' सोऽभाङ क्षीत, सुतानमिततेजसः । ततः श्रीविजयो राजा, "जन्यायाऽढौकत स्वयम् । १६२ । साश्चर्य-चिती देव-स्तो मिथो घातबश्चिनौ । उभावपि महावीयौं, चक्रतुः समरं चिरम् । १६३ । अथ श्रीविजयश्चित्वा-ऽसिना शत्रु द्विधा व्यधात् । जातावशनिघोषी दौ, ते तत्खण्डे उभे ततः । १६४ । चत्वारोऽशनयोऽभृवं-स्तयोश्च छिन्नयोः पुनः। भूयोऽपि तेषु भिन्नेषु, तेनाष्टाशनयोऽभवन् । १६५ । प्रतिप्रहारमिति तै-र्द्धमानमुहुमुहुः । किङ्कर्त्तव्यविमूढोऽभू-धावत् श्रीविजयो नृपः । १६६ । तावत्तत्रामितसेजाः, सिद्धविद्यः समाययौ । करीव सिंहं तं वीक्ष्या-ऽशनिघोषः पलायत । १६७ । तं चानेतु' महाज्वाला-मादिदेशार्ककीर्तिसूः । ततस्तमन्व- MEI धाविष्ट, सा विद्या विश्वजित्वरी । १६८ । तस्या नश्यन् काप्यपश्यन्, शरण्यं भृशमाकुलः । विवेशाशनिघोषोऽपि, भरतार्द्धन दक्षिणे । १६६ । तत्र भ्रमंश्च सीमाद्री, तत्कालोत्पन्नकेवलम् । बलदेवर्षिमचलं, सोद्राक्षीदमरैवृतम् । १७० । तमेव शरणीचक्र-शनिघोषो ऽपि सत्वरम् । न्यवर्त्तत ततो मोघा, महाज्वाला विहाय तम् । १७१ । गत्वा च वार्ता तां सर्वा-मुवाचामिततेजसे । ततः स मुमुदे वाढं, नृपः श्रीविजयस्तथा । १७२ । ततः सुतारामानेतु, प्रेष्य मारीचिखेचरम् । ससेन्यौ तौ विमानस्थौ, द्राक सीमाद्री समेयतुः ।१७३। तत्र प्राणमतां भक्त्या-चलकेवलिनं च तौ। पुर्या चमरचञ्चायां, मारीचिखेचरोऽप्यगात् । १७४ । अहं सुतारामानेतु',प्रहितोऽ
१ वृषभः। युद्धाय ।
EVENEVE