SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ अध्य०१८ ॥३६॥ उत्तराध्ययनसूत्रम् ॥३६॥ मीडितमुद्यानं, मुदा याकारा-सोऽनुराग eeeeeeeeeeeeeeeeeeeeee षिच्यताम् । १०४ । उपद्रवो दिव्यशक्त्या, न चेद्भावी तदा शुभम् । मावी चेज्जीवहिंसायाः, पापं नाथ ! न भावि ते । १०५ । इदं हि युक्तमित्युक्त्वा, ततोऽहं जिनसमनि । गत्वास्थां पौषधं कृत्वा, दमसंस्तारकं श्रितः।१०६। राज्येऽभिषिक्तं यक्षं चा-ऽभजन्मामिव नागराः। सप्तमे चाहिन मध्यान्हे, गर्जन्नुदनमद् धनः ।१०७। उद्दण्डोऽथ तडिद्दण्डः, प्रचण्डो वडवाग्निवत् । यक्षमूत्तौ सनिर्घातः, पपात जलदात्ततः १०८। तदा च तुष्टा दैवज्ञे, रत्नानि ववृषुः प्रजाः । चैत्याच्च निर्गतं राज्येऽभ्यषिञ्चन्मां पुनर्मुदा । १०६ । मयापि पद्मिनीषण्ड, दत्वा पत्तनमुत्तमम् । व्यसर्जि गणको भूरि, तेन घु पकृतं मम ! ११०। मूर्ति च धनदस्याह, दिव्या नव्यामकारयम्। महं कुर्वन्ति पौराश्च, विघ्नो मे शान्त इत्यमुम् । १११ । तदाकर्ण्य प्रमुदितो, दिव्यैरंशुकभूषणैः । जामि सुतारामभ्या -ऽमिततेजा ययौ गृहम् । ११२ । || अथान्यदा श्रीविजयः, समं देव्या सुतारया । ययौ क्रीडितुमुद्यान, मदा ज्योतिर्वनाभिधम् ।११३। तदा च कपिलजीवः, खेचरो ऽशनिघोषराट् । सुतारां प्राग्भववधू', तत्राद्राक्षीदिवि वजन् ।११४। तस्यां प्रागभवसंस्कारा-सोऽनुरागं दधौ भशम् । ता जिहीषु मृगं हैम, तदने विद्यया व्यधात् । ११५ । सुतारा कान्तमित्यूचे, तं च वीक्ष्यातिमञ्जुलम् । आनीय मृगमेनं मे, देहि क्रीडाकृते प्रभो ! ११६। ततो ग्रहीतु तं धावन्, यावरमगान्नृपः । तावदेकाकिनी देवीं, जहाराऽशनिघोषराट् ।११७। नृपं हन्तुं प्रयुक्ता च, तेन विद्या प्रतारणी । प्रोच्चकैः पुच्चकारेति, सुतारारूपधारिणी ।११८। दष्टां कुक्कुटसर्पण, प्रिय ! त्रायस्व मां द्रुतम् । तदाकार्य नृपो यावतत्रागागाढमाकुलः ।११६। तावत्तां पतितां पृथ्व्यां, विपन्नां वीक्ष्य पार्थिवः । मूञ्छितो न्यपतद्भूमा-वनुकुर्वन्निव प्रियाम् ।१२०। सिक्तोऽथ चन्दनरसैः, प्राप्तसञ्ज्ञो धराधिपः । व्यलापीदिति हा कान्ते !, किं ते जातेदृशी दशा ? ॥१२॥ हिरण्यहरिणेनाद्य, मूढोऽहं वञ्चितोऽस्मि हा!। मय्यासन्ने हि शेषाहि-पि त्वां दंष्टुमप्रभुः । १२२ । त्वां बिना न क्षणमपि, जनोऽसौ जीवितु क्षमः । कदापि किं जीवति हि, मीनः | देहि क्रीडाकृत प्रा
SR No.600344
Book TitleUttaradhyayanani Part 03 And 04
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1959
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy