SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य अध्य०१८ ॥३८॥ ॥३८॥ प्रमो! ॥ ८५ ॥ सप्तमेऽनि दिनादस्मा-जाते मध्यन्दिने महान् ॥ पतिष्यति तडिद्दण्डः, पोतनाधीशमूर्द्धनि ॥८६॥ तत्कर्णकटुकं श्रुत्वा, कुफ्तिोऽमात्यपुङ्गवः ॥ तदा पतिष्यति किमु, त्वयीति तमवीचत ॥ ८७ ॥ दैवज्ञोऽथावदन्मय, यथादृष्टार्थवादिने ॥ प्रतीपशकुनायेव, घीसखाधीश ! मा कुपः ॥८८॥ तत्राहिन मयि तु स्वर्णरत्नवृष्टिः पतिष्यति ॥ वदन्तमिति दैवज्ञ-मित्यपृच्छमहं ततः ॥८६॥ निमित्त“मीग् दैवज्ञ-ऽधीतं न हि कुतस्त्वया ? ॥ सोवादीदचलस्वामी, प्रव्रज्यामाददे यदा ॥१०॥ तदा प्रव्रजता पित्रा, सहाई प्राव शिशुः॥ महानिमित्ताष्टाङ्ग, तत्रदं शिक्षितं मया॥४१॥ पुरं च पद्मिनीषण्ड, यौवने विहरनगाम् ।। हिरण्यलोमिकाहा मे, तत्र चास्ति पितृष्वसा ॥२॥ तया स्वपुत्री दत्तासी-बाल्याचन्द्रयशा मम ।। अहं तु प्रावजमिति, पर्यणैषं न तां तदा ॥१३॥ तां च वीक्ष्याऽधुना प्राप्त यौवनां व्यामुहं मुहुः ॥ तत्सोदरगिरा त्यक्त-व्रतः पर्यणयं च ताम् ।। १४ ॥ निमित्तेन ततः स्वार्थ, महार्थममुच ते ॥ विज्ञायाहमिहागां त-अथोचितमथो कुरु ।। ६५ ॥ तेनेत्युक्ते ब्रवीदेको, मन्त्री नाब्धौ पतेतडित् ।। तत्र तिष्ठतु सप्ताहं, नावारूढो विभुस्ततः ।। ६६ ॥ ऊचेन्यः केन तत्रापि, पतन्ती सा निरोत्स्यते १ ॥ सप्ताहं वसतु स्वामी, तद्वैताढ्यगुहान्तरे ॥ १७ ॥ तृतीयो न्यगदनाय-मुपायः प्रतिभाति मे ॥ अवश्यम्भावी भावो हि, यत्रतत्रापि जायते ! ॥८॥ तत्तपः क्रियतां सर्वैः, सर्वोपद्रववारकम् ।। तपसाक्षीयते कर्म, निकाचित मपिद्रुतम् ।। ६६ ।। तुर्यः प्रोचे पोतनोवी-पतेरुपरि कथ्यते ॥ गणकेन तडित्पाते, न तु श्रीविजयप्रभोः॥१०॥ क्रियतामपरः कोऽपि, सप्ताहमिह तन्नृपः ।। पतिष्यति तडित्तस्मिन् , स्वामी स्थास्यति चाक्षतः ॥ १.१ ॥ प्रतिपेदे मुदा देव-ज्ञेनाऽमात्यैश्च तद्वचः ॥ अहो ! साधु मतिज्ञानं, भवतामिति वादिभिः ।। १०२ ॥ ततोऽहमत्रवं त्रातु, स्वप्राणानपरं नरम् ॥ न घातयिष्ये स्वप्राणाः, सर्वेषामपि हि प्रियाः ।।१०३। ऊचिरे सचिवाः स्वामिन् !, विचारोऽसौ विमुच्यताम् । श्रीवैश्रवणयक्षस्य, मूर्ती राज्येऽभि
SR No.600344
Book TitleUttaradhyayanani Part 03 And 04
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1959
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy