SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ उतराध्य यनसूत्रम ॥ ३७ ॥ स्वसा स्वयम्प्रभा तस्या-ऽभवत्तां चादिमो हरिः ॥ त्रिपृष्टः पोतनाधीशः, परिणिन्येऽचलानुजः ॥६७॥ श्रीषेणनृपजीवोऽथ, प्रथमस्वर्गतश्च्युतः ।। मुक्ता शुक्ताविव ज्योतिर्मालाकुक्षाववातरत् ॥ ६८ ॥ स्वप्ने तदा च सादित्यं ददर्शामिततेजसम् ।। क्रमाच्च सुषुवे पुत्रं, पवित्रं पुण्यलक्षणैः ॥६६॥ स्वप्नानुसारतस्तस्या - ऽमिततेजा इति स्फुटम् ॥ नामधेयं व्यधाद्राजा, तरुणारुणतेजसः ॥ ७० ॥ भामाजीवश्च्युतः स्वर्गा-दर्ककीर्त्तिमहीपतेः । सुताराहा सुता ज्योति-र्मालागर्भोद्भवाभवत् ॥ ७१ ॥ च्युत्वाभिनन्दिताजीव - स्त्रिपृष्ठस्य हरेभूत् ॥ स्वयम्प्रभाक्कुक्षिजन्मा, सुतः श्रीविजयायः ॥ ७२ ॥ शिखिनन्दिताजीवस्तु, च्युत्वा ज्योतिःप्रभाभिघा ।। स्वयम्प्रभाकृक्षिभवा, त्रिपृष्ठस्य सुताऽभवत् ॥ ७३ ॥ कपिलः स तु संसारे, भ्रान्त्वा विद्याधराधिपः ॥ पुर्या चमरचञ्चाया - मजन्यशनिघोषराद् ॥७४॥ सुतारामर्ककीर्तिः श्री- विजयेनोदवाहयत् । ज्योतिःप्रभां त्रिपृष्ठोऽपि, सानन्दोऽमिततेजसा ।। ७५ ।। अथान्यदाभिनन्दनजगन्नन्दनसञ्ज्ञयोः ।। चारणव्रतिनोः श्रुत्वा, सुधाभां धर्मदेशनाम् ॥७६॥ अर्ककीर्त्तिः निजे राज्ये, निधायामिततेजसम् ॥ मुक्तेः सरलमध्वानं, प्रव्रज्यामाददे मुदा ||७७|| [ युग्मम् ] ततो विद्याधराधीश- मौलिलालितशासनः । राज्यं तत्पालयामासा-ऽमिततेजा महाभुजः ॥७८॥ इतश्च मरणे विष्णो - स्त्रिष्टष्ठस्य विरक्तधीः ॥ न्यस्य श्रीविजयं राज्ये, प्रात्राजीदचलो बलः ॥७६॥ अथान्यदा सुताराश्रीविजयौ द्रष्टुमुत्सुकः ॥ जगाम पोतनपुरे ऽमिततेजा महीपतिः ॥ ८०॥ उत्तम्भितध्वजं तच्च, पुरमानन्दमेदुरम् ॥ विशेषाच्च नृपकुलं, वीक्ष्य हृष्ट ं विसिष्मिये ॥८१॥ व्योमोत्तीर्णं तं च वीक्ष्यो- दस्थात् श्रीविजयोमुदा ॥ मिथो जामिपती तौ च गाढमालिङ्गत्तां मिथः ॥ ८२॥ ततः सिंहासनासीनं, नृपं सिंहासनस्थितः ॥ पप्रच्छामिततेजास्तं, किनिमित्तोऽयमुत्सवः ॥ ८३ ॥ ततः श्रीविजयोवादी - दितोऽतीतेष्टमे दिने ॥ कोऽपि नैमित्तिकोऽञागात, प्रतिहारनिवेदितः ॥ ८४॥ किमर्थमागास्त्वमिति, मया पृष्टश्च सोऽब्रवीत् ॥ निमित्तं वक्तुमागां त- त्सावधानः शृणु KAYVEREVE अध्य०१८ ॥३७॥
SR No.600344
Book TitleUttaradhyayanani Part 03 And 04
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1959
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy