SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययनसूत्रम् अध्य०१८ ॥३६॥ VEEEEEEEEEEEEEEEE द्वीपपश्चा, शीतोदापाच्यरोधसि ॥ विजये सलिलावत्यां, वीतशोकास्ति पूर्वरा ॥४८॥ चक्री रत्नध्वजस्तत्र, रूपमीनध्वजोऽभवत् ।। तस्याभूतां प्रिये हेम-मालिनीकनकश्रियो ॥४६॥ तत्राद्या सुषुवे पुत्री, पद्मां नामापरा पुनः॥ पुत्रीद्वितयं कनक-लतापद्मलताभिधम ॥५०॥ पद्मा पनाद्वितीयेश्री-द्वितीयेऽपि वयस्यहो । जग्राहाजितसेनार्या-सन्निधौ दुर्द्धरं ब्रतम् ॥५१॥ चक्रे चतुर्थकं नाम, सा साध्वी दुस्तपं तपः ॥ वेश्यार्थ युध्यमानौ चा-ऽन्यदाऽपश्यन्नृपाङ्गजौ ॥५२॥ दध्यौ चैवमहो ! अस्याः, सौभाग्यं भुवनाद्भुतम् ॥ यदथमेतौ युध्येते, कुमारौ मारसुन्दरौ ॥५३॥ महिम्नाऽमुष्य तपस-स्तन्ममाप्यन्यजन्मनि ॥ भूयात्सौभाग्यमीदृक्षं, निदानमिति सा व्यधात् ॥५४॥ प्रान्ते चानशनं कृत्वा, सौधर्म चाभवत्सुरी । विमाता या पुनस्तस्याः, कनकश्रीरभृत्तदा ॥ ५५ ॥ सा तु मृत्वा भवं भ्रान्त्वा, कृत्वा जन्मन्यनन्तरे । दानादि पुण्यं त्वमभूः, खेचरो मणिकुण्डली ॥५६॥ क्रमाद्विपद्य कनक-लतापमलते तु ते ॥ भवं भ्रान्त्वा प्राग्भवे च, विधाय विविधं शुभम् ॥५७॥ द्वीपस्यास्यैव भरते, पुरे रत्नपुराहये ॥इन्दुषेणबिन्दुषेणी, जातौ श्रीषेणराट्सुतौ ॥५॥ [ युग्मम ] पद्माजीवो दिवश्व्युत्वा, तत्रैव गणिकाऽभवत् । इन्दुषेणबिन्दुषेणी, युध्येते तत्कृतेऽधुना ! ॥ ५६ ॥ श्रुत्वेति प्राग्भवान् सोऽहं. युवा युद्धानिषेधितुम् ॥ इहागां तद्विबुध्येथां मा युध्येथां स्वसुः कृते॥६०॥ माताहं युवयोः पूर्व-भवे वेश्या त्वसौ स्वसा ॥ तद्धि मोहं विहायाशु, श्रयेथा शुद्धिकद्वतम् ॥ ६१॥ ततस्तौ साधुसाध्वावां, बोधिताविति वादिनौ॥ सहस्र भृमिनाथानां, चतुर्भिः परिवारितौ ॥६२॥ गुरुर्धर्मरूचेः पावें, दीक्षामादाय धीधनौ॥ तप्त्वा चिरं तपो घोरमगातां परमं पदम् ॥६३॥ [ युग्मम् ] अथ श्रीषणजीवाद्या-श्चत्वारस्तेपि युग्मिनः॥ आयुः प्रपूर्य सौधर्म-स्वर्गमीयुः सुखास्पदम् ॥ ६४ ॥ इतश्चात्रैव भरते-ऽभवदुवैतात्यभूधरे ॥ श्रीरथनूपुरचक्रवालाहपुरमुत्तमम् ॥६५॥ तत्रार्ककीर्ति मासीत् , खेचरेन्द्रो महाबलः ॥ ज्योतिर्माला च तस्याऽभू-द्राझीन्दोरिव रोहिणी ॥६६॥ EVATE VEE VEEVEE VEE VEEVEE VEEVEGVE
SR No.600344
Book TitleUttaradhyayanani Part 03 And 04
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1959
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy