________________
उत्तराध्ययनसूत्रम् ॥३४॥
अध्य०१८ ॥३४॥
VEZAVE GELEVEGEVEEVEEVELESS
सत्यकिद्विजसन्निधौ । कस्त्वमागाः कुतश्चेति, तत्पृष्टश्चैवमब्रवीत् ।११। [युग्मम् ] पुत्रोऽहं धरणिजट-द्विजस्य कपिलाभिधः । इहागामचलग्रामात् , क्षोणीवीक्षणकौतुकी ।१२। सत्यकि पृच्छतां सोऽथ, छात्राणां निखिलानपि । चिच्छेद वेदविषया-नन्तरापि हि संशयान् ।१३ । तुष्टोऽथ सत्यकिश्छात्र-पाठने तं न्ययोजयत् । स्वपुत्री सत्यभामा च, मुदा तेनोदवाहयत् । १४ । कपिलोऽपि सुखं सत्यभामयाऽन्वहमन्वभूत् । लोकप्रदत्तद्रविणैः, समृद्धश्वाचिरादभूत् ।१॥ नाट्यं वीक्ष्याऽन्यदा तस्मि-निवृत्ते प्रावृषो निशि । 'सारं धाराधरो धारा-सारं मोक्तुं प्रचक्रमे ।१६। तदा घनान्धकारत्वा-द्विजनत्वात्पथश्च सः । क्षिप्वांशुकानि कक्षान्तनग्नीभूयाऽगमद्गृहम् । १७ । द्वारे च परिधायान्तर्गतं तं सत्यकिसुता । क्लिन्नवस्त्रोऽयमित्यन्य-वस्त्रपाणिरुपागमत् । १८ । नाद्रीभूतानि मे वृष्टा-वपि वासांसि विद्यया । अलं तदपरैर्वस्त्र-रित्यूचे कपिलस्तु ताम् ।१६। तस्याङ्ग क्विन्नमक्लिन्ना-न्यंशुकान्यथ वीक्ष्य सा । दध्यौ यो विद्यया रो-स्त्राण्यङ्ग कथं न सः १।२०। तन्नूनमागानग्नोय-मकुलीनश्च विद्यते । भवेन्नैतादृशी बुद्धिः, कुलीनानां हि जातुचित् ! ॥२१॥ वेदानपि पपाठायं, कर्णश्रुत्यैव धीबलात् । ध्यायन्तीति ततो मन्द-स्नेहा तस्मिन् बभूव सा । २२ । अन्यदा धरणिजटो, दैवात्प्राप्तोऽतिदुःस्थताम् । श्रीमन्तं कपिलं श्रुत्वा, तत्रागाद्धनलिप्सया ।२३। चकार कपिलस्तस्य, भक्तिं स्नानाशनादिना । अपरोप्यतिथिः पूज्यः, कोविदः किं पुनः पिता ! ।२४। तयोः पितापुत्रयोश्च, वीक्ष्याचारेऽन्तरं महत् । जाताशङ्का भृशं भामेत्युवाच श्वशुरं रहः ।२५। द्विजन्महत्याशपथं, दत्वा पृच्छामि वः प्रभो!। पुत्रोऽयं वः शुद्धपक्षद्वयोऽन्यो वेति कथ्यताम् ।२६। ततोऽसौ शपथच्छेद-भीरुः सूनृतमब्रवीत् । कपिलेन विसृष्टश्च, जगाम ग्राममात्मनः ।२७। सत्याथ गत्वा श्रीषेण-नृपमेवं व्यजिज्ञपत् । भ भृदकुलीनो मे, देव ! दैवनियोगतः । २८ । तस्मान्मोचय मां तेन, मुक्ता हि
१ जलम् । २ मेघः।