________________
उत्तराध्य. यनमम यनसूत्रम् ॥३२॥
पराधं नः किं जहासीति वादिनः।२३३। [युग्मम् ] सिंहावलोकितेनाऽपि, नापश्यत्संयतस्तु तान् । ततो नत्वोनसच्च तं, यपुस्ते स्वस्वमास्पदम् ।२३४। मुनिस्तु षष्ठतपसः, पारणे गोचरं गतः। चीनकाल मजातक-युक्तं सम्प्राप्य मुक्तवान् ।२३। भूयो भूयोऽपिपष्ठाम्ते, पारणं | सोऽतनोत्तथा । ततो ववृधिरे तस्य, रोगा नीरादिषांकुराः ।२३६। कण्डूः कुपिशोः पीडे, कास-वास-क्राऽरपीः । इति सप्तामयान् सेहै, IMEIIMa ॥ सस वर्षशतानि सः।२३७तस्यैवं सहमानस्य, सर्वानपि परीपहान् । प्रर्वतस्तपस्तीत्रं, 'वारवालामकुर्वतः । २३ । मलामर्शशकृन्मूत्रसर्वोषध्यः कफौषधिः । सन्मिन्नश्रोतोऽभिधा थे त्यभूवन् सप्त लब्धयः ।२३।। [युग्मम् ] तथाप्यङ्गप्रतीकार-मकुर्वन्तं तमन्यदा । पुरुहूतः। पुरः स्वाहा-भुजामेवमवर्णयत् । २४० । अहो ! सनत्कुमारोसौ, धैर्याधरितभूवरः। त्यक्त्वा पक्रिश्रियं भार-मिवाय तप्यते तपः ! १२४१। रोमानलाब्दमालासु, लब्धास्वपि हि लब्धिषु । चिकित्सति यतिः काय-निस्पृहो नायमामयान् !२४२अश्रद्दधानौ तद्वाक्य, तावेव त्रिदशौ ततः । अमिरूपभिषग्रपौ, मुनिरूपमुपेयतुः ।२४३॥ तं चेत्यवोचतां साधो, यदि त्वमनुमन्यसे । धर्मवैद्यौ चिकित्साव-स्तदा
वां ते गदान्मुदा'।२४४। भूयो भूयः पुरोभूय, ताभ्यामित्युदितो व्रती । उपाच वाचा चितस्थं, तत्वामृतमिघोद्गिरम् ।२४। चिकित्सथी | युवां कर्म-रोगान् किं वा वपुर्णदान् ? । तावुचतुश्चिकित्साव, आवां कायामयान्मुने ! ।२४६। ततो लिप्त्वांगुली पामा-शीणां निष्ठीवनेन | All सः । स्वर्णवर्णसवर्णाभां, व्यधादेवमुवाच च ।२४७। आतङ्कान्तं नयाम्येता-दृशांस्तु स्वयमप्यहम् । चिकित्सा क्रियते कर्म-राजां कार्यते
तदा ।।२४८। हन्तु कर्मामयान् शक्ता, यूयमेवेति वादिनौ । विस्मितौ तौ ततश्चक्रिमुनि नत्वैवमूचतुः । २४६ । लब्धलब्धिरपि व्याधि-- व्यथा धीरस्तितिक्षते । सनत्कुमारराजर्षि-रिति त्वां हरिरस्तवीत् । २५. । ततस्ते रूपवीक्षार्थ, यथावामागती पुरा । सथा सत्वपरीक्षार्थ
१ सुखवार्ताम् । २ इन्द्रः । ३ देवानाम् । ४ रोगाग्नि विध्यापने मेघमालासु । ५-६ रोगान् । ७ 'थूकवडे' इति मा।