________________
उत्तराध्ययनसूत्रम् ॥३१॥
अध्य०१८ ॥३१॥
VEGEVCEV Veereereve
ततोप्यदः ।२१। ऊचे रूपमदाद्भपो, युवाभ्यां भो द्विजोत्तमौ ! । किं मे मज्जनसज्जस्य, रूपमेतन्निरूपितम् १ ।२१६। तत्कृत्वा मज्जनं सार-रत्नालङ्कारभासुरः । शोभयामि सभा यावत् , क्षणं तावत् प्रतीक्ष्यताम् ।२१७। रूपं तदा च मे सम्यक, प्रेक्षणीयं मनोरमम् । इत्युक्तौ देवभूदेवी, राज्ञा तस्थतुरन्यतः।२१८। स्नात्वा भूपस्ततो भूरि-भूषाभूषितभूघनः' । सभां विभूष्य तौ विप्रो, रूपं द्रष्टुं', समादिशत् ।२१६। | अथेक्षमाणौ तौ वीक्ष्य, भूपरूपमनीदृशम् । विषण्णौ दध्यतुरहो ! नृणां रूपादि चञ्चलम् ।२२०। नृपः प्रोचे पुरा प्रेक्ष्य, मां युवां मुदि
तावपि । विषादश्यामलास्यौ द्राक्, सञ्जातौ साम्प्रतं कुतः ? ।२२१॥ तावूचतुः सुरावावां, दिवि देवेन्द्रवर्णितम् । अश्रद्दधानौ त्वद्रूपं, परी| क्षितुमिहागतौ ।२२२। रूपं तब पुरा प्रेक्ष्य, श्रेष्ठमिन्द्रोदितादपि । हृष्टावपि विषीदाबो-ऽधुनाऽन्यादृगू निरीक्ष्य तत् ! ।२२३॥ एतावताऽपि | कालेनो-द्भूताः काये तवाऽऽमयाः । राक्षसैरिव तैर्ग्रस्ता, रूपलावण्यकान्तयः । ।२२४। इत्युदित्वा तयोरन्त-हितयोः स्ववपुर्नृपः । पश्यन्नपश्यद्विच्छाय, रजश्च्छन्नमिवारुणम् ।२२५॥ दध्यौ चैवमहो ! देहे, का नामास्था मनीषिणाम् ? । विविधाः व्याधयो व्याधा', इवैणं" बाधयन्ति यम् ।२२६। भीता इवामयेभ्यो ये, नष्टा रूपादयो गुणाः । भीरुभत्यैरिवोवीशः, कथं माधति तैः सुधीः१ । २२७ । सरोषा इव ये यान्ति, सेव्यमाना अपि क्षणात् । भोगेषु तेषु को नाम, प्रतिबन्धः सुमेधसाम् १।२२८। यतो गुणाः प्रणश्यन्ति, वैराग्यविनयादयः । परिग्रहे ग्रह इवा-ऽऽग्रहः कस्तत्र धीमताम् ? । २२६ । तन्ममत्वं शरीरादे-द्य श्वो वा विनाशिनः । विहाय शाश्वतसुख-प्रदायि व्रतमाददे ।२३०। ध्यात्वेति नन्दनं न्यस्य, राज्ये प्राज्यमतिनृपः । विनयन्धरमरीणा-मन्तिके व्रतमग्रहीत् । २३१ । ततः सर्वाणि रत्नानि, सर्वा राड्यो नृपाः समे । निखिला निधयो यक्षाः, सैन्या प्रकृतयस्तथा ॥२३२। गाढानुरागात्तत्पृष्ठे, पएमासी यावदभ्रमन् । प्रभो! विना
१ बललकारशोभितशरीरः। २ विपरितम् इत्यर्थः। ३ शिकारिणः। ४ मृगसमूहमित्यर्थः। ५ प्रजाः ।