SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययनसूत्रम् ॥ ३० ॥ विलेपनैः ।। श्रीदः प्राविविशद्गन्ध - हस्तिना हस्तिनापुरे ॥ १६६ ॥ रत्नादिष्वृष्टया कृत्वा च तत्पुरं स्वपुरीसमम् । विसृष्टश्चक्रिणा स्वर्ग, ययौ यक्षपतिद्रुतम् ॥ १६७॥ चक्रेऽथ पार्थिवैस्तस्या-भिषेको झदशाब्दिकः । कृपालुः सोऽथ भूपालो, न्यायेनापालयत्प्रजाः ॥ १६८ ॥ भोगांचावामवामाक्षी - सम्भोगामोगमञ्जुलान् ॥ भुञ्जानोऽगमयद्भूमान्, वासरानिव वत्सरान् ॥ १६६ ॥ अन्यदा दिवि देवेन्द्रः, सुधर्मासदसि स्थितः । नाटकं नाटयन्नासी- द्रम्यं सौदामिनाभिधम् ॥ २००॥ तदा तत्रेशानकल्पा- दाययौ सङ्गमाभिधः ॥ सुपर्वा रूपतेजोभ्यां, निर्जरानिर्जयन् परान् || २०१ ॥ तस्मिन् गते सुराः शक्र -मपृच्छन्निति विस्मिताः । कुतोऽस्य तेजो रूपं च सर्वगीर्वाणगर्वहृत् ॥ २०२ ॥ इन्द्रः प्रोचेऽमुनाऽऽचाम्ल - वर्धमानाभिधं तपः । कृतं पूर्वभवे तेजो, रूपं चास्य तदीदृशम् ॥२०३॥ एवंविधोऽन्योऽपि किमस्ति भुवनत्रये ॥ इति पृष्टः पुनर्देव - देवराजोऽब्रवीदिदम् ॥ २०४ ॥ सनत्कुमारनामास्ति, नृहस्ती हस्तीनापुरे ॥ तस्य रूपं च तेजश्व, सुरेभ्योऽप्यतिरिच्यते ॥२०५॥ अश्रद्दधानौ तच्छक - वचनं त्रिदशावुभौ ॥ विजयो वैजयन्तश्च विप्ररूपमुपाश्रितौ ॥ २०६ ॥ आगत्य चक्रिप्रासाद-द्वारे तस्थतुरुत्सुकौ ॥ बभूव सार्वभौमस्तु, तदा प्रारब्धमज्जनः ॥२०७॥ [ युग्मम् ] प्रावीविशद्विशामीशो, द्वास्थेनोक्तौ तदापि तौ । वैदेशिकान् दर्शनोत्कान्, विलम्बयति नो सुधीः ॥ २०८ ॥ ततस्तौ वीक्ष्य तद्रुप-मधिकं शक्रवर्णितात् । प्राप्तौ वचोतिगं चित्रं, शिरोऽधूनयतां चिरम् ॥ २०६ ॥ दध्यतुश्चेत्यहो ! अस्य, तेजः प्राज्यं वेरिव । पयोधिजलवन्माना-तिगं लावण्यमप्यहो ! | २१० । स्थाप्यते दृष्टिरस्यांगे, यत्र यत्र ततस्ततः । कीलितेव निमग्नेव, कृच्छ्रादेव निवर्त्तते । । २११ । रूपं तदस्य शक्रेण, मिथ्या न खलु वर्णितम् । श्रद्य ययाप्यभूवावां, कृतार्थावस्य दर्शनात् । २१२ | शुभवन्तौ भवन्तौ भोः !, कुतो हेतोरिहागतौ ? । अथेत्युक्तौ नृदेवेन, भूदेवावेवमूचतुः । २१३ । रूपमप्रतिरूपं ते, वर्ण्यमानं जगज्जनैः । निशम्यावामिहायातौ तद्दर्शनकुतूहलात् । २१४ । यादृशं च तवावाभ्यां श्रुतं रूपं जनाननात् । दृश्यते सविशेषं भू-विशेषक ! अध्य०१८ ॥३०॥
SR No.600344
Book TitleUttaradhyayanani Part 03 And 04
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1959
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy