SearchBrowseAboutContactDonate
Page Preview
Page 415
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययनसूत्रम् ॥१३॥ अध्य०३६ ॥१३७॥ ANDADADAAAAAA न्द्रियोच्छवासवाग्मनोनिष्पत्तिहेतुदलिक पर्याप्तिस्तद्वन्तः पर्याप्ताः, तद्विपरीता अपर्याप्ताः, एवमेते सूक्ष्मा बादराश्च प्रत्येकं द्विधा पुनः ॥७॥ पुनरेषामेवोत्तरभेदानाह-"सएहत्ति" श्लक्ष्णा चूर्णितलोष्टुकल्या मृदु पृथिवी तदात्मका जीवा अप्युपचारतः श्लक्ष्णा एवमुत्तरत्रापि, खरा कठिना ॥ ७१ ॥ सप्तविधत्वमेवाह-कृष्णा नीला 'रुहिरत्ति' रक्ता हारिद्रा शुक्ला 'पंडुत्ति' पाण्डुः पाण्डुरा ईषच्छुक्लत्ववतीत्यर्थः, इत्थं वर्णभेदेन षड्विधत्वमुक्तं, इह च पाण्डुरग्रहणं कृष्णादिभेदानामपि स्वस्थाने भेदान्तरसम्भवसूचकम् । पनकोऽत्यन्तसूक्ष्मरजोरूपः स एव मृत्तिका पनकमृत्तिका, पनकस्य च नभसि विवर्त्तमानस्य लोके पृवित्वेनारूढत्वाभेदेनोपादानम् । खरा पृथ्वी 'षट्त्रिंशद्विधा' षट्त्रिंशभेदा ॥ ७२ ॥ तानेवाह-'पृथिवी' शुद्धपृथिवी १ 'शर्करा' लघूपलशकलरूपा २ वालुका प्रतीता ३ 'उपलो' गण्डशैलादिः ४ शिला च बट्टा दृषत् ५ 'लवणं' समुद्रलवणादि ६ 'ऊरः' ७ क्षारमृत्तिका ८ अयस्ताम्र इत्रपुक १० सीसक ११ रूप्य १२ सुवर्णानि १३ प्रतीतानि, 'वज' हीरकः १४ ॥ ७३ ॥ हरितालादयः प्रतीताः, 'सासको' धातुविशेषः, अञ्जनं, 'प्रवालं' विद्रुमं, 'अभ्रपटलम्' अभ्रक, 'अभ्रवालुका' अभ्रपटलमिश्रा वालुका । बादरकाये' बादरपृथ्वीकायेऽमी भेदाः। 'मणिविहाणत्ति' चस्य गम्यत्वान्मणिविधानानि च मणि भेदाः ॥ ७४ ॥ मणिभेदानाह-इह च पृथिव्यादयश्चतुर्दश हरितालादयोऽष्टौ गोमेदकादयश्च क्वचित्कथञ्चित्कस्यचिदन्तर्भावाच्चतुर्दशे| त्यामी मीलिताः षट्त्रिंशद्भवन्तीति सूत्रनवकार्थः ।। ७६ ॥ प्रकृतोपसंहारपूर्वकं सूक्ष्मपृथ्वीकायिकानाहमूलम्-एते खरपुढवीए, भेा छत्तीसमाहिआ। एगविहमनाणत्ता, सुहमा तत्थ विआहिआ ॥७॥ सुहुमा य सव्वलोगंमि, लोगदेसे अ बायरा । एत्तो कालविभागं तु, तेसिं वोच्छं चउव्विहं ॥७८॥ संतई पप्पऽणाईआ, अपज्जवसिावि अ । ठिई पडुच्च साईआ, सपज्जवसिआ वि अ॥७॥
SR No.600344
Book TitleUttaradhyayanani Part 03 And 04
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1959
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy