________________
उचराध्ययनसूत्रम्
अध्य०३६ ॥१३८॥
॥१३॥
बावीस सहस्साई, वासाणुकोसिआ भवे । आउठिई पुढवीणं, अंतोमुहुत्तं जहन्नगं ॥८॥ असंखकालमुक्कोस, अंतो मुहुत्तं जहन्नगा । कायठिई पुढवीणं तं कायं तु अमुचओ ॥८१॥ अणंतकालमुक्कोसं, अंतोमुहुत्तं जहन्नगं । विजढम्मि सए काए, पुढवीजीवाण अंतरं ॥२॥
एएसिं वण्णओ चेव गंधो रसफासो । संठाणादेसओ वावि, विहाणाई सहस्ससो ॥८३॥ व्याख्या-'एगविहंति' सूत्रत्वादेकविधाः, किमित्येवंविधाः १ यतो'अनानात्वा' अमेदाः सूक्ष्माः तत्र पृथ्वीजीवेषु व्याख्याताः ॥७७॥ पृथ्वीकायानेष क्षेत्रत पाह-सूक्ष्माः सर्वलोके, 'लोकदेशे च' रत्नप्रभापृथव्यादौ बादराः । शेषं स्पष्टम् ॥ ७॥ सन्तति' प्रवाहं 'प्राप्य' आश्रित्य अनादिका अपर्यवसिता अपि च पृथ्वीकायिकानां प्रवाहतः कदाप्यसम्भवाभावात् , 'स्थिति भव स्थितिकायस्थितिरूपां प्रतीत्य सादिकाः सपर्यवसिता अपि च ॥ ७९ ॥ 'असंख्यकालम्' असंख्येयलोकाकाशप्रदेशप्रमाणोत्सर्पिण्यवसर्पिणीरूपं 'उकोसंति' उत्कृष्टा, अन्तमुहूर्त जघन्यका कायस्थितिः पृथिवीनां' पृथिवीकायजीवानां 'त' पृथ्वीरूपं कायं 'अमुञ्चमोत्ति' अमुञ्चतां मृत्वा मृत्वा तत्रैवोत्पद्यमानानाम् ।।८०॥८॥ कालान्तर्गतमेवान्तरमाह-'अनन्तकालम' असंख्येयपुद्गलपरावर्तरूपं उत्कृष्टं, अन्तमुहूर्त जघन्यकं "विजढंमित्ति" वक्ते 'स्वके' स्वकीये 'काये' पृथिवीकाये जीवानां अन्तरं । कोऽर्थो जघन्यत उत्कर्षतश्च यथोक्तं कालं पृथिवीजीवोऽन्यकायेषु भ्रान्त्वा पुनः पृथ्विकाये उत्यते इति ॥ २॥ एतानेव भावत आह-स्पष्टं, नवरं-'विधानानि' भेदाः सहस्रश इति अतिबहुतरत्वख्यापनार्थमिति सूत्रसप्तकार्थः ॥८३ ॥ अपकायिकानाह