SearchBrowseAboutContactDonate
Page Preview
Page 403
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य यनसूत्रम् ।। १२५।। द्धासमय: : 'समयक्षेत्रम् ' अर्द्धवतीसी वादियरूपं विषयभूतस्यास्तीति सुसमक्षेत्रिकस्तत्परतस्तस्याभावाद्विति सूत्रार्थः ॥ ७ ॥ स्थानेष कालत आह... मूलम - धम्म धुम्मागासा, तिरिणऽत्रि एए अणाइआ । अपन्जवासच्या चेव, सव्वद्ध ं तु विमा ८ समपति संत, पप्प, पत्रमेव विचाहिए। आए पप्प साइए, सपज्जवसिएवि अ॥६॥ 15 व्याख्या - धर्माधर्म्माकाशानि त्रीण्यप्येतानि अनादिकानि अपर्यवसितानि चैव अनन्तानीत्यर्थः, “सुबद्धं तुति” 'सर्वाद्वामेव ' सर्वदा स्वस्वरूपात्याग्रतो नित्यानीति यावत् व्याख्यातानि ॥ ८ ॥ समयोऽपि 'सन्ततिं' श्रपरापरोत्पत्तिरूपप्रवाहात्मिकां 'प्राप्य' श्रिय 'एवमेव' अनाद्यनन्तलक्षणेनैव प्रकारेण व्याख्यातः, 'आदेश' विशेषं प्रति नियतव्यक्तिरूपं घट्यादिकं प्राप्य सादिकः सपर्यवसितोऽपि चेति सूत्रद्वयार्थः । अथार्ततयाऽमीष पर्यायाः प्ररूप्यमाणा अप्यवबोद्ध दुरशका इति भावतस्तत्प्ररूपणामनादृत्य द्रव्यतो रूपियाः प्ररूपयितुमाहमूलमखंधा, य १ खंधदेसा य २ तप्पएसा ३ तहेव य । परमाणुणो अ बोधव्वा, रूविणो य चउव्विझ व्याख्या -स्कन्धाश्च पुद्गलोपचयापचयलचणाः स्तम्भादयः, स्कन्धदेशाश्च स्तम्भादिद्वितीयादिभागरूपाः तेषां प्रदेशालादेशाः सतम्भादिसम्पृक्तनिरंशांमुसास्तथैव चेति समुच्चये, परमाणवश्च निरंशद्रव्यरूपा बोद्धव्याः, रूपिणच रूपिणः पुनश्वतुर्विधाः ॥ १० ॥ ह च देशप्रदेशात स्वान्तर्भावात् स्कन्धाश्च परमावश्चेति समासतो द्वावेव रूपिद्रव्यभेदौ, तयोश्व किं लचयमित्याह--- मूलम् - एगत्तेण पुहत्तेां, खंधा य परमाणुणो । लोएगदेसे लोए अ, भइअव्वा ते उ खेत्त । अध्य० ३६ ॥१२५॥
SR No.600344
Book TitleUttaradhyayanani Part 03 And 04
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1959
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy