SearchBrowseAboutContactDonate
Page Preview
Page 402
Loading...
Download File
Download File
Page Text
________________ चराध्य- निक्षत्रम् ।१२४॥ EVAESTEVEEEEEEEEEEEEEEEE मूलम्-रूविणो चेकऽरूवी अ, अजीवा दुविहा भवे । अरूवी दसहा वुत्ता, रूविणोऽवि चउ.विव्हा ॥४॥ अध्य०३६ धम्मस्थिकाए सद्दे से, तप्पएसे अ आहिए। अधम्मे तस्स देसे अ, तप्पएसे महिए ॥५॥ का॥१२४॥ आगासे तस्स देसे अ, तप्पएसे अ आहिए । अद्धासमये चेब, अरूवी दसहा भवे ॥६॥ व्याख्या-रूपिणश्चैव समुच्चये अरूपिणश्च अंजीवा द्विविधा भवेयुः, तत्रारूपिणो दशधा उक्ताः, 'रविणोवित्ति' अपिः पुनरर्थस्ततो रूपिणः पुनश्चतुर्विधाः । अत्राप्यल्पवक्तव्यत्वादेवारूपिणां प्राक् प्ररूपणेति ध्येयम् ॥ ४ ॥ तत्रारूपिणो दशविधानाह-घाश्यत्यनुगहह्णाति | गतिपरिणतान् जीवपुद्गलास्तत्स्वभावतयेति धर्मः, अस्तयः प्रदेशास्तेषां कायः समूहोऽस्तिकायः, धर्मश्चासावस्तिकायश्च धर्मास्तिकायः १ Ell तस्य धर्मास्तिकायस्य देशस्त्रिभागश्चतुर्भागादिः तद्देशः २ तस्य प्रदेशो निर्विभागो भागस्तत्प्रदेशश्च आख्यातः ३ न धारयति जीवाणून गतिपरिणतौ स्थित्ववष्टम्भकत्वादित्यधर्मः स एवास्तिकायोऽधर्मास्तिकायः १ तस्य देशः २ तत्प्रदेश ३ वाख्यातः ॥ ५॥ आङिति मर्याKा दया स्वरूपात्यागरूपया काशन्ते भासन्तेऽस्मिन् पदार्था इत्याकाशं तदेवास्तिकायः आकाशास्तिकायः १ तस्य देशश्च २.. तत्प्रदेशश्वाख्यातः ३ एवं ह अद्धा कालस्तपः समयोऽद्धासमयोऽनिर्विभागत्वाच्चास्य न देशप्रदेशसम्भवः, श्रावलिकाद्यास्तु कालभेदा व्यवहारत एवोच्यन्त इति नेह विवक्षिताः, एवमरूपिणो दशधा भवेयुरिति सूत्रत्रयार्थः ॥ ६ ॥ सस्प्रत्येतानेव क्षेत्रत आह-.... मूलम्-धम्माधम्मे अ दोवेए, लोगमेत्ता विश्वाहिआ । लोपालोए अ अगासे, समए समयखेत्तिए.॥७ । व्याख्या-'धमाधम्मौ च' धर्मास्तिकायाधर्मास्तिकायौ लोकमात्रौ व्याख्यातौ, लोकेऽलोके चाकाशं सर्वगतत्वात्तस्य, 'समयो' प्र VEEEEEEEEEEEEEEEEEE
SR No.600344
Book TitleUttaradhyayanani Part 03 And 04
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1959
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy