________________
उत्तराध्य यनस्त्रमा ॥१२३॥
अध्य० ३६ १२३॥
TOGEVEER GEVGverove
॥ अथ षट्त्रिंशमध्ययनम् ॥ ॥ॐ॥ उक्तं पञ्चत्रिंशमध्ययनमथ जीवाजीवविभक्तिसंझं पट्विंशमारभ्यते, अस वायमभिसम्बन्धोऽनन्तराध्ययने, भिक्षुगुणाः उक्तास्ते च जीवाजीवस्वरूपपरिज्ञानादेवासेवितु शम्बा इति तज्ज्ञापनार्थमिदमारभ्यते इति सम्बन्धस्यास्येदमादिसूत्रम्मूलम-जीवाजीवधिभर्ति, सुरणेहः मे एगमणाः इओ। जं जाणिऊण भिक्खू , सम्म जयइ.संजमे ॥..१
"व्याख्या-जीवाजीवानां विभक्तिस्तभेद दिदर्शनेन विभामेनावस्थापनं जीवाजीबविभक्तिस्तां शृणुत मे कथयतः इति शेषः, एकमनस क सन्तः, अतोऽनन्तराध्ययनादनन्तरं, या जीवाजीवविभक्ति प्ररूपणाद्वारेणैव ज्ञात्वा भिक्षुः सम्यम् 'यतते' प्रयत्नं कुरुते सुंयमे इति स्वार्थी
॥१॥ जीवाजीवविभक्तिप्रसङ्गादेव लोकालोकबिभक्तिमाहमूलम्- जीवा चेव अजीवा य, एस लोए विभाहिए । अजीक्देसे आगासे, अलोए से विवाहिए ॥ २ ॥
दव्वओ खेत्तओं चेव, कालओ भावओ तहा। परूवणा तेसि भवे, जीवाणं अजीवाण य॥ ३ ॥ ____ व्याख्या—जीवाश्चैव अजीवाश्च एष सर्वप्रसिद्धो लौको व्याख्यातोऽर्हदायैः, अजीवदेश आकाशमलोकः स व्याख्याती धर्मास्तिका यादिरहितस्याकाशस्यैवालोकत्वात् ॥ २॥ इह'च जीवाजीवानां विभक्तिः प्ररूपणाद्वारेणैव स्यादिति तामाई-द्रव्यत इदमियझेदं द्रव्य मिति क्षेत्रतश्चैव इदमियति क्षेत्रे स्यादिति, कालंत इदमियत्वालस्थितिक्रमिति, भावतः इमेस्प पर्यापास्तवेति समुखये इति प्ररूपणा तेषा विभननीयत्वेन प्रक्रान्तानां भवेज्जीवानामजीवानां चेति सूत्रद्वयार्थः ॥ ३॥ तत्राल्पवक्तव्यत्वाद् द्रव्यतोऽजीवप्ररूपणामाह
ܝܕܩܠܒܬ݂ܗ݈ܒܨܒܬܕܟܬܕܟܟܬܟܛܛܦܬܦܬܐܦܬܒܬܕܦܝܪ