SearchBrowseAboutContactDonate
Page Preview
Page 400
Loading...
Download File
Download File
Page Text
________________ अध्य० ३५ ॥१२२॥ ॥१२२॥ उचराध्य- मूलम-निज्जूहिऊण आहार, कालधम्मे उपट्टिए । जाहऊण माणुस बोंदि, पभु दुक्खे विमुच्चइ ॥ २०॥ यनस्त्रम् 2 -म्याख्या-'निज्जूहिऊणत्ति परित्यज्य आहार संलेखनादिक्रमेण 'कालधर्मे आयुःक्षयरूपे उपस्थिते, तथा त्यक्त्वा मानुषी 'बोन्दि' तर्नु मुवीयान्तरापिगमाद्विशिष्टसामर्थ्यवान् 'दुःखेत्ति' दुःखैः शारीरमामसैर्विमुच्यते ॥ २० ॥ कीदृशः सन् दुःखैर्विमुच्यते | इत्याह मलम-निम्ममे निरहंकारे, वीरागें अण्णासवे । 'संपत्ते केवलं नाणं, सासयं परिनिव्वुडेत्ति बेमि ॥२१॥ II व्याख्या-निर्ममो निरहङ्कारः कुतोऽयमीहंग यतो वीतराग उपलक्षणत्वाद्वीतद्वेषश्च, तथा 'अना'"'काश्रवरहितः, संप्रातः केवलं । KAI ने शाश्वतं कदापि विच्छेदाभावात् , परिनृवतोऽस्वास्थ्यहेतुकर्माभावात् सर्वथा स्वस्थीभूत इत्येकविंशतिमूत्रार्थः ॥ २१ ॥ इति अवीमीति प्राग्वत् Palasaritaklaraleritariasatnamalariasisaxdesisticator से इति श्रीतपागच्छीयमहोपाध्याय श्रीविमलहर्षमणिशिष्यमहोपाध्याय श्रीमुनिश्मिलगणिशिष्योपाध्याय-है " श्रीभावविजयगणिसमर्थितायां श्रीउत्तराध्ययमसूत्रकृतौ पञ्चत्रिंशमध्ययनं. सम्पूर्णमः ॥३५॥ SAMAONKALPAPAHARANAKAMAPANEKANATAKAMARPATARIKAssary OREVEVEGVESECEVERERE ܢܐܕܩܕܕܟܬܕܟܟܟܬܕܬܫܬܐܟܩܩܬܩܠܐܟܕܟܟ܂
SR No.600344
Book TitleUttaradhyayanani Part 03 And 04
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1959
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy