________________
उत्तराध्ययनस्त्रम् ॥११॥
ܦܝܤܙܟܕܒܒܠܒܕܩܝܕܩܝܒܝܒܩܬ
वा मूलम्-मणोहरं चित्तघरं, मल्लधूवेण वासिअं । सकवाडं पंडरुल्लोअं, मणसावि न पत्थए ॥४॥ इंदिआणि ॥ अध्य० ३५ | उ भिक्खुस्स, तारिसम्मि उवस्सए । दुक्कराई निवारेउं, कामरागविवडणे ॥५॥ सुसाणे सुन्नगारे वा, रू ॥१८॥ | क्खमूले वा एगगो । पइरिक्के परकडे वा, वासं तत्थाभिरोअए ॥६॥ फासुमि अणाबाहे, इत्थीहिं अणभिदुए । तत्थ संकप्पए वास, भिक्खू परमसंजए ॥७॥ न सयं गिहाई कुविज्जा, नेव अन्नेहिं कारवे । का गिहकाम्मसम्मारम्भे, भूआणं दिस्सए वहो ॥८॥ तसाणं थावराणं च, सुहुमाणं बायराण य , गिहकम्म- | समारंभ, संजो परिवज्जए ।।६॥ ___ व्याख्या—'मनोहरं' मनोज्ञं चित्रप्रधानं गृहं चित्रगृहं माल्यधूपेन वासितं सकपाटं पाण्डुरोल्लोचं मनसाप्यास्तां बचसा न प्रार्थयेत् , किं पुनः तत्र तिष्ठेदिति भावः ॥४॥ किं पुनरेवमुपदिश्यते ? इत्याह-इन्द्रियाणि तुरिति यस्माद्भिदोस्तादृशे उपाश्रये 'दुष्कराणि' करोतेः सर्वधात्वर्थव्याप्तत्वात दुःशकानि निवारयितु स्वस्वविषयेभ्य इति गम्यते, 'कामरागविवर्द्धने' विषयाभिष्वङ्गपोषके इत्युपाश्रयविशेषणम् ॥५॥ तहिं वव स्थेयमित्याह-श्मशाने शून्यागारे वा वृक्षमूले वा 'एकको' रागादिवियुक्तोऽसहायो वा 'प्रतिरिक्ते' स्त्र्याधसङ्कले 'परकृते' परैर्निष्पादिते स्वार्थमिति शेषः, वा समुच्चये, 'वासम् अवस्थानं तत्र श्मशानादौ अभिरोचयेद्भिक्षुरिति योगः ॥६॥ 'प्रासुके अचित्तीभूतभूभागे 'अनाबाधे' कस्याप्यावाधारहिते स्त्रीभिरुपलक्षणत्वात् पण्डकादिभिश्च 'अनभिद्रुते'अपिते, तत्र प्रागुक्तविशेषणे श्मशानादौ 'सङ्कल्पयेत्'कुर्याद्वासं भिक्षुः, परमो-मोक्षस्तदर्थ संयतः परमसंयतः। प्राग् वासं तत्राभिरोचयेदित्युक्ते रुचिमात्रेणैव कश्चित्तुष्येदिति तत्र
Veevee EEEEveeeeeeeeeeeeeeeee