________________
चराध्य
अध्य० ३४ ॥११६॥
पनसूत्रम्
॥११६॥
గాల అంశాలు
लेसाए अइगए सुरा निरया । पुष्वभवलेससेसे, अंतमुहुने मरणमिति' वि स्त्रयार्थः ॥ ६०॥ सम्प्रत्यध्ययनार्थमुपसहरन्नुपदेष्टुमाह-
मूलम्-तम्हा एमाण लेसाणं, अणुभागे विआणिआ।
अप्पसत्था उ वजित्ता, पसत्था उ अहिटिजासित्ति बेमि ॥ १२॥ __ व्याख्या-यस्मादेता अप्रशस्ता दुर्गतिहेतवः प्रशस्ताश्च सुगतिहेतवः तस्मादेतासां लेश्यानामनुभावं उक्तरूपं विज्ञाय अप्रशस्ता वर्जयित्वा प्रशस्ता 'अधितिप्टेद भावप्रतिपत्त्याश्रयेन्मुनिरिति शेषः, उभयत्रापि 'तुः पूतौ इति सूत्रार्थः ॥ ६१ ॥ इति ब्रवीमीति प्राग्वत् ॥
Bakerdsaasardhafertsexdsakseriferasadixiteraturalerisixexistic । इति श्रीतपागच्छीयमहोपाध्याय श्रीविमलहर्षगणिशिष्यमहोपाध्याय श्रीमुनिविमलगणिशिष्योपाध्याय-है 8 श्रीभावविजयगणिसमर्थितायां श्रीउत्तराध्ययनसूत्रवृत्तौ चतुस्त्रिंशत्तममध्ययनं सम्पूर्णम् ॥३४॥ SHRONICIPAPATRAParXAKSHAMPARACARRIAATHARAMAIRasany