SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ अव्य.१५ ॥२७॥ उत्तराध्ययनसूत्रम् ॥२७॥ सससससAAAAAAAAAA घातेन दुष्टं तं, ततो व्यापाद्य तत्क्षणम् । अक्षताङ्गस्तामुपेत्या-श्वासयामास ते सखा ।१४२। वार्ता प्रोच्यात्मनः सर्वा-मुदुवाह च तां मुदा। श्रमुष्य मुख्यपत्नी सा, भाविनी भाविचक्रिणः ।१४३। स्वसाथ वज्रवेगस्य, नाम्ना सन्ध्यावली कनी। तदा तत्राययौ भ्रातृ-वधं वीक्ष्यः चुकोप च ।१४४। भावी भर्ता भ्रातृहन्ता, तकेति ज्ञानिनो गिरम् । स्मृत्वा शान्ता पतीयन्ती, साऽऽर्यपुत्रमुपासरत् ।१४। अयं तामप्युपार प्रा यस्त, सुनन्दानुज्ञया कृती । स्वयमायान्ति पात्रं हि, स्त्रियोऽर्णवमिवापगाः।१४६। अत्रान्तरे खेचरौ द्वा-वुपेत्यामु प्रणम्य च ।। प्राभती-1 या कृत्य कवचं, 'स्यन्दनं चैवमूचतुः॥१४७॥ स्वपुत्रमरणोदन्तं, ज्ञात्वा विद्याधराधिपः॥आयात्यशनिवेगोत्र, सैन्येराच्छादयन्नमः ॥१४॥ | तत आवां हरिश्चन्द्र-चन्द्रवेगौ तवान्तिके । प्रहितौ चन्द्रबेगेन भानुवेगेन चात्मज़ौ ।। १४६ ॥ आरोहारथाभं' त-तत्प्रेषितमम का स्थम् ।। कवचं चामुमामुञ्च, वज्रसन्नाहसंनिभम् ॥१५० ॥ चन्वेग-भानुवेगी, सोदरौ श्वसुरौ तव ॥ महाचमूवृतौ स्वामिन् , विद्धि सेवार्थमागतौ ॥१५१॥ तयोरेवं प्रवदतो-स्तत्र तावप्युपेयतुः ॥ खेवरेन्द्रौ चन्द्रवेग--भानुवेगौ महाबलौ ॥१५२ ॥ तदा सन्ध्यावली विद्या-मस्मै प्रज्ञप्तिकां ददौ ॥ ततोऽयमपि सन्ना, 'रथमारोहदाजये ॥ १५३ ॥ ततोऽमु चन्द्रवेगाद्याः, खेचराः परिवबिरे ॥ तदा चाशनिवेगस्य, तत्राऽगात्प्रबलं बलम् ॥ १५४ ॥ तेन सार्द्ध चन्द्रवेग-भानुवेगी बलान्वितौ ॥ योधु प्रवृत्तौ त्वन्मित्रं, निषिध्यापि रणोद्यतम् ॥१५शा योधं योधं मग्नयोश्च, सैन्ययोरुभयोश्चिरात् ।। आर्यपुत्राशनिवेगी, युयुधाते.महौजसौ ॥१५६||तयोश्च कुर्वतोयुद्धं, जयश्रीसङ्गमोत्कयोः ॥ आशुगैराशु तिरया-ञ्चक्रिरे 'भानुभानवः ।। १५७ ।। सुमोचाशनिवेगोऽथ, नागास्त्रमविभीषणम् ॥ तच्च गारुडशस्त्रेण, न्यग्रहीद्भवतः सखा ॥१५८ ॥ आग्नेयं वारुणेनैवं, वायव्यं पावतेन च ॥ वैरिशस्त्रं निजग्राह, प्रतिशस्त्रेण ते सुहत् ॥१५६ ॥ ततः १ रथम् । २ रविरथसदृशम्। ३ रणाय । ४ बाणैः। ५ सूर्यकिरणाः । AAAAA AveVeeve TEVAGE
SR No.600344
Book TitleUttaradhyayanani Part 03 And 04
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1959
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy