________________
उत्तराध्ययनसूत्रम् ।। २६ ।।
NEENEEVEEVCEVEVNEVEROVEVE
टव्या - मेकाकी पूर्ववद्भ्रमन् । सप्तभूमीकमद्राचीत्, प्रासादमधिभूधरम । १२४। भायेयमपि कस्यापि भाविनीत्येष भावयन् । तत्समीपे गतो - saौषी - कस्याश्चिद्रुदितं स्त्रियाः । १२५ । ततस्तत्र प्रविश्याय - मारुढः सप्तमीं भुवम् । दिव्यां कनीं ददशैकां वदन्तीमिति गद्गदम् । १२६ । जगत्त्रयजनोत्कृष्ट !, कुरुत्रंशनभोरवे ! । सनत्कुमार ! भर्त्ता त्वं भूयाज्जन्मान्तरेऽपि मे । १२७ । तदाकर्ण्य ममासौ का, भवतीति विचन्तयन् । पुरोभूयार्यपुत्रस्तां, न्यग्मुखीमेवमब्रवीत् । १२८ । का त्वं सनत्कुमारेण सम्बन्धस्तव कः पुनः १ मुहुः स्मरन्ती तं चैवं केन दुःखेन रोदिषि ? | १२ | पृष्टानेनेति साऽमुष्मै, प्रदायासनमुत्तमम् । सुस्मिता विस्मिता प्रोचे, सुधामधुरया गिरा । १३० । सुराष्ट्रराजः साकेत - पुरेशस्य सुतास्म्यहम् । सुनन्दाह्रा चन्द्रयशो - देवीकुक्षिसमुद्भवा । १३१ । कलयित्वा कलाः सर्वा, वयो मध्यममध्यगाम् । धवोऽस्याः कोऽनुरूपः स्यादिति दध्यौ तदा नृपः १ । १३२ । श्रनाय्य भूपरूपाणि ततो मेऽदर्शयन्मुहुः । नारमत्तेषु मे दृष्टिः, किंशुकेषु शुकी यथा ।१३३। दूतानीतपटन्यस्तं, पित्रा दर्शितमन्यदा । रूपं सनत्कुमारस्य, वीक्ष्य व्यामुहमुच्चकैः । १३४ । हियानुक्तोपि तातेन, रागोबुध्यत तत्र प्रच्छन्नोऽपि प्रकाशः स्यातृएछन्नाभिवत्स हि । १३५ । ततः सनत्कुमाराय पितृभ्यां कल्पितास्म्यहम् । भर्त्ता तदिच्छामात्रेण स मे न तु विवाहतः । १३६ । [ इतश्च ] खेचरः कोऽपि हृत्वा मा - मिहानैषीत्स्वकुट्टिमात् । विद्याकृतेऽत्र गेहे मां, मुक्त्वा च क्वाप्यगात्कुधीः । १३७ । स्मारं स्मारं कुमारं तं ततो रोदिमि सुन्दर ! बालानामबलानां च दुःखितानां ह्यदो बलम् | १३८ | श्राख्यत्सखा ते मा रोदी-यस्मै दत्तासि सोस्म्यहम् । सानन्दाख्यत्सुनन्दाथ, दैवं जागर्त्ति देव मे । १३६ । तयोराल पतोरेव - मागात्तत्र क्रुधा ज्वलन् । नन्दनोऽशनिवेगस्य, वज्रवेगः स खेचरः । १४० । त्वन्मित्रं च समुत्पाटयो - दक्षिपद्वियति' द्रुतम् । रुदती सुदती भूमौ मूच्छिता साऽपतत्ततः । १४१ । मुष्टि
१ गगने ।
अध्य०१८
॥ २६ ॥